SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ तइओ मनो मगइच्चकहा ॥१८॥ ॥१८॥ RICAGARMACORRIAGES हूँ तुमए-न एत्थ अन्ने चोरा दीसन्ति, पलायइ य एसो। ता किमेयं ति ? । एत्यन्तरम्मि दिवा सोणियाणुरञ्जिया छुरिया । गहिया य सा तर पच्चभिन्नाया य तओ संजाओ ते वियपो । किमेयं मङ्गलगेण ववसियं भवे ?। अहवा न एयस्स किंपि एवं ववसायकारणं उपेक्खामि । ता सदेमि ताव एवं ति । एसेव मे एत्थ परमत्थं साहिस्सइ । सदिओ मङ्गलगो, जाव अहिययरं पलाइउमारतो तओ अवगो ते वियप्पो । हन्त ! एएण चेव क्वसिय ति । ता किं पुण से इमस्स ववसायस्स कारणं । आभोइओ निहाणयवुत्तन्तो। चिन्तियं च तुमए-नत्थि अकरणिज्ज नाम लोहवसगाणं ति । अओ चे निमित्तओ जिणमईवुत्तन्तो वि इमिणा विगप्पिओ भवे । अन्नहा कहं तारिसी महाकूलपसूया सुविनायजिणवयणसारा य तारिसं उभयलोगविरुद्धं करिस्सइ । एत्यन्तरम्मि पत्ता ते साहको तमुद्देसं । पच्चभिन्नाओ य तेहिं । वन्दिया य तुमर । धम्मलाहिओ साहहिं । पुच्छिओ य तेहिं । सावय ! किपेयं ति ? । साहिओ देवः। दृष्टस्त्वमग्रगामिकैः साधुभिः । अत्रान्तरे साध्वसेन क्षुरिकामपहाय नष्टो मङ्गलकः । चिन्तितं च त्वया-हा ! किमेतदिति । किं तस्कराः समागता भवेयुः ? । दृष्टं पृष्ठतः, यावद् दृष्टः ससंभ्रमाकुलं पलायमानः मङ्गलकः । चिन्तितं च त्वया-न अत्र अन्ये चौरा दृश्यन्ते, पलायते च एषः । ततः किमेतदिति । अत्रान्तरे दृष्टा शोणिताऽनुरक्ता छुरिका । गृहीता च सा त्वया प्रत्यभिज्ञाता च । ततः सजातस्तब विकल्पः । किमेतद् मंगलकेन व्यवसितं भवेत् ? अथवा न एतस्य किमपि एवं व्यवसायकारणमु प्रेक्षे । ततः शब्दयामि तावद् एतमिति । एष एव ममात्र परमार्थ कथयिष्यति । शद्धितो मङ्गलका, यावद् अधिकतरं पलायितुमारब्धः । ततोऽपगतस्तव विकल्पः । हन्त ! एतेन एव एतद् व्यवसितमिति । ततः किं पुनः तस्याऽस्य व्यवसायस्य कारणम् ? । आभोगितो निधानकवृत्तान्तः । चिन्तितं च त्वया-नास्ति अकरणीय नाम लोभवशगानामिति । अत एव निमित्ततो जिनमतीवृत्तान्तोऽपि अनेन विकल्पितो भवेत् । अन्यथा कथं तादृशी महाकुलप्रसूता सुविज्ञातजिनवचनसारा च तादर्श उभयलोकविरुद्धं करिष्यति । अत्रान्तरे प्राप्तस्ते साधवस्तमु ॐॐॐ Jain Education I onal For Private & Personal Use Only I Mainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy