SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥ १७९॥ 1 चिन्तियं च णेणं - अहो !! एस मायाचरिएणं मं वचिऊं उज्जओ । ता कहमहमिमिणा वञ्चिज्जामि त्ति । ता भणामि ताव एयं । जाव तु न चिन्तयदे पत्तो सि, ताव कदमहं भवन्तं परिच्वयामि । एवं कइवयदिणाणि इमिणा सह गच्छिऊण वावाइस्सं इमं ति । चिन्तिऊण भणिओ तुमं इमिणा । पडिभणियं च तुमए । भद्द मङ्गलग ! जइ ते निब्बन्धो, ता एवं हवउ ति । तओ पुच्छिस्सामो कंचि साहु, कहिं भयवं अणङ्गदेवो ति ? । मन्तिऊण पत्थिया तुब्भे पडिपहेण । अइकन्ता कवि वासरा । अन्नया अविसमरणमज्झत्ति हयलसरन्तरमभिगए दिणयरम्मि 'महासाहस' ति कलिऊण अच्चन्तखुद्दहियएणं लोहदोसओ तहा वि अणियत्तमाणेणं सुवीसत्ययिओ चेव पहओ तुमं पिट्ठिदेसम्म छुरिगाए मङ्गलगेणं ति । एत्थन्तरम्मि अद्धाणपडिवन्नो अणेयसमणपरियरिओ तत्थेव पए से सहसा समागओ अगङ्गदेवो । दिट्ठो तुमं अग्गगामिएहिं साहूहिं । एत्थन्तरम्मि सज्झसेण छुरियमवहाय नद्वो मङ्गलगो । चिन्तियं चतुम- हा ! किमेति । किं तकरा समागया भवे । जोवियं पिओ, जात्र दिट्ठो ससंभमाउलं पत्रायमाणो मङ्गलगो चिन्तियं च चिन्तितं च तेन - अहो ! एष मायाचरितेन मां वचितुं उद्यतः । ततः कथमहमनेन वच्ये इति । ततो भणामि तावद् एतम् । यावत् त्वं न चिन्तितदेशं प्राप्तोऽसि तावत् कथमहं भवन्तं परित्यजामि । एवं कतिपयदिनानि अनेन सह गत्वा व्यापादयिष्ये इममिति चिन्तयित्वा भणितस्त्वमनेन । प्रतिभणितं च त्वया । भद्र ! मङ्गलक ! यदि तव निर्बन्धः, तत एवं भवतु इति । ततः प्रक्ष्यामः कञ्चित् साधुम्, कुत्र भगवान् अनङ्गदेव इति मन्त्रयित्वा प्रस्थितौ युवां प्रतिपथेन । अतिक्रान्ताः कतिचिद् वासराः । अन्यदा अतिविषमारण्यमध्यवर्तिनभस्तलसरोन्तरमभिगते दिनकरे 'महासाहसम्' इति कलयित्वा अत्यन्तक्षुद्रहृदयेन लोभदोषतस्तथाऽपि अनिवर्तमानेन सुविश्व| स्तहृदय एव प्रहतस्त्वं पृष्ठदेशे छुरिकया मङ्गलकेन इति । अत्रान्तरे अध्वप्रतिपन्नोऽनेकश्रमणपरिवृतः तत्रैव प्रदेश सहसा समागतोऽन१ जोइयं क Jain Education anal For Private & Personal Use Only तइओ भवो ॥ १७९ ॥ nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy