SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ समराइच कहा ॥१७८॥ ॥१७८॥ न एस एत्य पविसइ । गच्छन्तो य मे सुहवावायणिज्जो भविस्सइ । ता एयं से निवेएमि । जहा, इत्थिसहावओ कुलविरुद्धमाचरिऊण पविसिया ते घरिणी । अश्रो अञ्चन्तमुब्बिग्गं ते ससुरकुलं । सुयं च अम्हाणमागमणमेएहि, अओ अहिययरं लज्जियाणि । ता न जुत्तमेत्य पविसिउंति संपहारिय तओ नयरं पविसिऊण कयकालक्खेवो मायाचरिएण विवण्णमुहच्छाओ आगओ ते समीवं । निवेइयं जहा चिन्तियं । तओ विसण्णो तुमं । चिन्तियं च तुमए-धिरत्थु इत्थिभावस्स, जमेवंविहा वि सावयकुलुप्पन्ना वि सुविना- यजिणवयणसारा वि उभयलोयविरुद्धमायरइ । अहवा नस्थि दुक्करं मोहभावस्स । ता अलं मे इयाणि पि गिहवासेण । पवज्जामो तित्थयरभासियं साहुधम्मं । एवमवसाणो खु एस सिणेहबन्धो । ता अलं मे सगिहगमणेणं पि । इओ चेव गच्छामि, जत्थ भगवं अणङ्गदेवो । एसो विमङ्गलगो इओ चेव वच्चउ घरं, किमिमिणा किलिसिएणं ति संपहारिऊण भणिओ जहाचिन्तियमेव मङ्गलगो। संपादय, येन प्रविशामो नगरमिति । प्रवृत्तो मंगलकः । चिन्तितं च तेन-प्रविष्टः खलु एष लध्वेव एतं ग्रहीष्यति । ततस्तथाऽनुतिष्ठामि, यथा नैषोऽत्र प्रविशति । गच्छंश्च मम सुखव्यापादनीयो भविष्यति । तत एतत् तस्य निवेदयामि । यथा, स्त्रीस्वभावतः कुलविरुद्धमाचर्य प्रविष्टा (अन्यगृहे) तब गृहिणी। अतोऽत्यन्तमुद्विग्नं तव श्वसुरकुलम् । श्रुतं च अस्माकमागमनमेतैः, अतोऽधिकतरं लज्जितानि । ततो न युक्तमत्र प्रवेष्टुमिति संप्रधार्य ततो नगरं प्रविश्य कृतकालक्षेपः मायाचरितेन विवर्णमुखच्छाय आगतस्तव समीपम् । निवेदितं यथा चिन्तितम् । ततो विषण्णत्वम् । चिन्तितं च त्वया-धिगस्तु स्त्रीस्वभावम्, यदेवंविधाऽपि श्रावककुलोत्पन्नाऽपि, सुविज्ञातजिनवचनसाराऽपि उभयलोकविरुद्धमाचरति । अथवा नास्ति दुष्करं मोहभावस्य । ततोऽलं मम इदानीमपि गृहवासेन । प्रपद्यामहे तीर्थकरभाषितं साधुधर्मम् । एवमवसानः खलु एष स्नेहबन्धः । ततोऽलं मम स्वगृहगमनेनाऽपि । इत एव गच्छामि, यत्र भगवान् अनङ्गदेवः । एषोऽपि मंगलक इत एवं बजतु गृहम्, किमनेन क्लेशितेनेति संप्रघार्य भणितो यथाचिन्तितमेव मङ्गलकः । बल Jain Education D onal For Private & Personal Use Only U sinelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy