SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ तइओ भवो पमराइच कहा ॥१७७॥ ॥१७७॥ एत्थ परमत्यो ति ? । तो अणभिप्पेयं पि भवओ पयट्टो तं तहाविहेण तिक्खसारकडेण खणिउ ति । दिवो य तेण थेवभूमिभाए कलसकण्ठओ । तओ पुबकयकम्मलोहदोसेण चिन्तियं मङ्गलगेण । अहो ! महत्यो एस निही। जइ कहंचि भट्टिदारयं वश्चिउ गिहिउं पावियइ त्ति। एत्थन्तरम्मि दिट्ठो तुमए वि कलस कण्ठगो। भणिो य एसो-भद्द मालग ! अलं इमिणा; एहि, नयरं गच्छामो त्ति । तओ पूरिऊण तमुद्देस हिट्ठो विय पयट्टो मङ्गलगो। भणिो य तुमए-भद्द ! न तए कस्सइ पुरओ एस वइयरो अहिगरणहेउभूओ जंपियन्वोत्ति । तेण भणियं-भट्टिदारय ! न जंपामो । चिन्तियं णेण-मर वि विणा एस एवं गेण्हिस्सइत्ति । अओ से एस पयासो।ता कहं अहं इमिणा वश्चिजामि । ता जाव चेवन गेण्हइ एस एयं, ताव चेव अहं केणइ उवारण वावाइस्सं ति । एत्थन्तरम्मि पत्ता नयरं । आरामसमीवठिएणं भणिओ तुमए मङ्गलगो। भद मङ्गलग ! गच्छ, ससुरकुलपउत्तिं मे कुओ वि उवलहिय संवाएहि, जेण पविसामो नयरं ति। पयट्टो मङ्गलगो। चिन्तियं च णेणं-पविट्ठो खु एसो लहुं चेव एयं गेण्हिस्सइ । ता तहाणुचिट्ठामि, जहा कम्: ततो निभालयामः, कोऽत्र परमार्थ इति । ततोऽनभिप्रेतमपि भवतः प्रवृत्तस्तं तथाविधेन तीक्ष्णसारकाष्ठेन खनितुमिति । दृष्टश्च | तेन स्तोकभूमिभागे कलशकण्ठकः । ततः पूर्वकृतकर्मलोभदोषेण चिन्तितं मङ्गलकेन-अहो ! महार्थ एष निधिः । यदि कथंचिद् भर्तृदारकं वञ्चित्वा ग्रहीतुं पार्यत इति । अत्रान्तरे दृष्टरत्वयाऽपि कलशकण्ठकः । भणितश्चैषः-भद्र मङ्गलक ! अलमनेन; एहि, नगरं गच्छाम इति । ततः पूरयित्वा तमुद्देश हृष्ट इव प्रवृत्तो मङ्गलकः । भणितश्च त्वया-भद्र ! न त्वया कस्यचित् पुरत एष व्यतिकरोऽधिकरणहेतुभूतः कथयितव्य इति । तेन भणितम्-मतदारक ! न कथयामः । चिन्तितं तेन-मयाऽपि विना एतं ग्रहीष्यति इति । अतस्तस्य एष प्रयासः । ततः कथमहमनेन बञ्च्ये ? ततो यावच्चत्र न गृहाति एष एनम्, तावच्चव अहं केनचिदुपायेन व्यापादयिष्य इति । अत्रान्तरे प्राप्ती नगरम् । आरामसमीपस्थितेन भणितस्त्वया मंगलकः-भद्र मंगलक ! गच्छ, श्वसुरकुलप्रवृत्तिं मम कुतोऽपि उपलभ्य Jain education For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy