________________
मराइच
तइओ भवो
कहा
॥१६॥
॥१७६॥
उववन्नो सि, इयरो वि तओ नरगाओ उव्वट्टिऊण तत्थेव नयरे तुज्झ चेव पिउणो सोमिलाभिहाणाए घरदासीए कुञ्छिसि पुत्तत्ताए त्ति । जाया कालकमेण । पइटावियाई नामाई-तुज्झ समुददत्तो, इयरस्स मङ्गलगो त्ति । पत्ता य तुन्भे अहाकमेणेव कुमारभावं । एत्थन्तरम्मि पवन्नो तए अणङ्गदेवगणिसमीवे जिण देसिओ धम्मो । कया देसविरई । परिणीया य लच्छिनिलयशसिणो सावयस्स अचलसत्यवाहस्स धृया जिणमई । अन्नया य मङ्गलदुइओ जिणमईनिमित्तमेव पयट्टो लच्छिनिलयं । आगओ य कइवयपयाणगेहिं । पत्तो तमुद्देस, जत्थ निहाणं ति । तओ बहुलपत्तलयाए पएसस्स वीसमियो मुहुत्तयं । दिट्ठो य तए पामाडज्झाडयस्स इमम्मि पएसे विणिग्गओ पायो । भणियं कोउगेण-भो मङ्गलग ! एत्थ परसे केणइ दविणजाएण होयव्वं । तेण भणियं-'निहालेमो' त्ति । तए भणिय-अलं इमिणा । कोउगमेत्तमेव मे कहणनिमित्तं, न उण दैविणलोहो। तेण भणियं-अहिययरं मे कोउयं ता निहालेमो, को कुक्षौ पुत्रतया उपपन्नोऽसि, इतरोऽपि ततो नरकाद् उद्वृत्त्य तत्रैव नगरे तव चैव पितुः सोमिलाऽभिधानाया गृहदास्याः कुक्षौ पुत्र तया इति । जातौ कालक्रमेण । प्रतिष्ठापिते नाम्नी-तव समुद्रदत्तः, इतरस्य मङ्गलक इति । प्राप्तौ च युवां यथाक्रमेण कुमारभावम् । अत्रान्तरे प्रपन्नस्त्वया अनङ्गदेवगणिसमीपे जिनदेशितो धर्मः । कृता देशविरतिः । परिणीता च लक्ष्मीनिलयवासिनः श्रावकस्य अचलसार्थवाहस्य दुहिता जिनमतिः। अन्बड़ा च मङ्गलद्वितीयो जिनमतिनिमित्तमेव प्रवृत्तो लक्ष्मीनिल यम् । आगतश्च कतिपयप्रयाणकैः । प्राप्तस्तमुद्देशम् , यत्र निधानमिति । ततो बहुलपत्रतया प्रदेशस्य विश्रान्तो मुहूर्तकम् । दृष्टश्च त्वया पामाङवृक्षस्य अस्मिन् प्रदेशे विनिर्गतः पादकः । भणितं कौतुकेन-भो मङ्गलक ! अत्र प्रदेशे केनचिद् द्रविणजातेन भवितव्यम् । तेन भणितम् ‘निभालयामः' इति । त्वया भणितम्-अलमनेन । कौतुकमात्रमेव मम कथननिमित्तम्, न पुनविणलोभः । तेन भणितम्-अधिकतरं मम कौतु
१ योमाड० ख । २ दव० ख
Jain Education
For Private & Personal Use Only
Enelibrary.org