________________
समराइच्चकहा
॥ १७५ ॥
दव्बलोहेणं 'वीसत्यो तुमं वावाइओ तेण । उपपन्नो वालुयप्पहार नरगपुढवीए पञ्च सागरोत्रमाऊ नारगो । इमो वि तद्दव्वलोभेण तं चैव देसं अमुञ्चमाणो अइकन्ते कवयवरिसेसु अमुञ्जिऊण तं दव्वं अम्नवेरियचण्डालविणिवाइओ समाणो उपपन्नो तमाभिहाणाए नरयपुढate अहारससागरोवमाऊ नारगो त्ति । तओ तुमं पडिपुण्णे अहाउए नरगाओ उन्चट्टिऊण एत्थेव विजए सिरिमईए सन्निवेसम्म सालिभद्दस गाहावइस्स नन्दिणीए भारियाए कुच्छिसि पुत्तत्ताए उववन्नोति । जाओ य कालकमेण । पद्माधियं ते नामं बालसुन्दरो त्ति । पत्तो जोव्वणं । एत्थन्तरम्मि सीलदेशणगारसमीवे पत्तो तर अपत्तपुव्वो जिणवरपणीओ धम्मो । परिपालियं सावयत्तणं । कओ य
विदेहचाओ | उपवन्नो लन्तयामिहाणे देवलोए किंचूणतेरससागरोवमाऊ वैमाणिओ त्ति । तत्थ परिभुञ्जिऊण दिव्यभोए अहाउयपरिक्खरण चुओ समाणो एत्थेव विजए हत्थिगाउरे नयरे सुहत्थिस्स नगरसेद्विस्स कन्तिमईए भारियाए कुच्छिसि पुत्तत्ताए दितुम्, लक्षितश्च त्वया । ततो द्रव्यलोभेन विश्वस्तस्त्वं व्यापादितस्तेन । उपपन्नो वालुकाप्रभायां नरकप्रथिव्यां पञ्चसागरोपमायुर्नारकः । अयमपि तद्द्रव्यलोभेन तं चैव देशसमुञ्चन् अतिक्रान्तेषु कतिपयवर्षेषु अभुक्त्वा तद् द्रव्यम् अन्यवैरिकचाण्डालविनिपातितः सन् उत्पन्नस्तमाऽभिधानायां नरकपृथिव्यामष्टादशसागरोपमायुर्नारक इति । ततस्त्वं प्रतिपूर्ण यथाऽऽयुष्के नारकात् उद्वृत्त्य अत्रैव विजये श्रीमतौ सन्निवेशे शालिभद्रस्य गृहपतेनेन्दियां भार्यायां कुक्षौ पुत्रतया उपपन्न इति । जातश्च कालक्रमेण । प्रतिष्ठापितं तब नाम बाल इति । प्राधीन अन्तरे शीलदेवानगारसमीपे प्राप्तस्त्वया अप्राप्तपूर्वी जिनवर प्रणीतो धर्मः । परिपालितं श्रावकत्वम् । यथानिविदेयाः । अपन्नो लान्तकाऽभिधाने देवलोके किश्चिदूनत्रयोदशसागरोपमायुर्वैमानिक इति । तत्र परयदिव्यभोगान् यथाssयुष्कपरिक्षयेण च्युतः सन् अत्रैव विजये हस्तिनापुरे नगरे सुहस्तिनो नगरश्रेष्ठिनः कान्तिमत्या भार्यायाः १ सुवीसत्थोक । २ जाविहिणा ख
Jain Education national
For Private & Personal Use Only
तइओ भवो
॥१७५॥
helibrary.org