SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥१७४॥ कालो | अन्नया य वीरदेवनखणा नियसामिएण पेसिओ तुमं लच्छिनिलयसामिणो माणदृङ्गस्स समीवं । आगच्छमाणो य कइवयपुरिसपरिवारिओ कालककमेण पत्तो इमं उद्देस उपविट्ठो नीवपायवस्स हेहे । एत्थन्तरम्मि गिरिगुहामुहगएणं दिट्ठो सि सीहेणं । तओ लोहसन्नाविवज्जासियचित्तेणं वावाविओ सि इमिणा, इमो वि य तुमए त्ति । उववन्ना य तुब्भे एत्थेव विजयम्मि सिरित्थलगे पट्टणे जखदास सन्नियस्स चण्डालस माइजक्खाए भारियाए जमलभाउगत्ताए ति । जाया कालककमेणं । पइडावियाई नामाई तुज्झ कालसेणो, इयरचण्ड सेणो त्ति । पत्ता य जोव्वणं । अन्नया आहेडयनिमित्तं गया लच्छिपव्त्रयं, वावाइओ कोलो। सो य एयम्मि dr anusare विससिओ । पज्जालिओ जलणो । जलणपकं तं खाइउं पयत्ता । एत्थन्तरम्मि कट्टारयं निसाणिऊण कहंचि अणत्थदण्डओ व धरणं खणमाणेण उवलद्धी निहाणयकलसस्स एगदेसो चण्ड सेणेणं । पवत्तो गोविउं, लक्खिओ य तुमए । तओ पूर्वभवाभ्यस्त भावनात ओघसंज्ञया परिगृहीतं तद् द्रव्यम् । एवं च गतः कीचान् कालः । अन्यदा च वीरदेवनरपतिना निजस्वामिकेन प्रेषितस्त्वं लक्ष्मीनिलदस्वामिनो मानभङ्गस्य समीपम् । आगच्छंश्च कतिपय पुरुषपरिवृतः कालक्रमेण प्राप्त इममुद्देशम् । उपविष्टो नीपपादपस्याऽधः । अत्रान्तरे गिरिगुहामुखगतेन दृष्टोऽसि सिंहेन । ततो लोभसंज्ञाविपर्यासितचित्तेन व्यापादितोऽसि अनेन, अयमपि च या इति । उपपन्नौ च युवामत्रैव विजये श्रीस्थलके पट्टने यक्षदाससंज्ञितस्य चाण्डालस्य मातृयक्षायां भार्यायां यमलभ्रातृकतया इति । जातौ कालक्रमेण । प्रतिष्ठापिते नाम्नी तब कालसेनः, इतरस्य चण्डसेन इति । प्राप्तौ च यौवनम् । अन्यदा आखेटकनिमित्तं गतौ लक्ष्मीपर्वतम् । व्यापादितः कोलः । स च एतस्मिन् चैव निधानकप्रदेशे विशसितः । प्रज्वालितो ज्वलनः । ज्वलनपक्वं तं खादितुं प्रवृत्तौ । अत्रान्तरे कट्टारकं निशाण्य कथञ्चिद् अनर्थदण्डत एव धरणीं खनता उपलब्ध निधानककलशस्य एकदेशखण्ड सेनेन । प्रवृत्तो गोप१ तुभं क Jain Education International For Private & Personal Use Only तइओ भवा ॥१७४॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy