SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ।।१९८ ।। पञ्चदोसरहियमियकालभोयणं, पञ्चसमियत्तणं, तिगुत्तया, इरियासमिया भावणाओ, अणसण - पायच्छित्त-विणयाइसबाहिरन्भिन्तरतवोविहाणं, मासाइया य अणेगाओ पडिमाओ विचित्ता य दव्वादओ अभिग्गहा, अण्हाणं, भूमिसयणिज्जं, केसलोओ, निप्पडिकम्मस्सरीरया, सव्वकालमेव गुरूणं निदेसकरणं, खुदा- पिवासाइपरी सहाहियासबं, दिव्वाइउवसग्गविजओ, लद्भावलद्धवित्तियाकिं बहुणा ? अच्चन्तदुव्यहमहापुरिसवूढ अट्ठारससी लङ्गसहस्स भरवहणमविस्सामं ति । ता तरियव्बो खलु अयं बाहाहिं महासमुदो, भक्खन्यो निरासाय (ए) एव वालगावलो, परिसकियव्वं निसियकरवालधाराए, पायव्वा मुहुयहुयवहजालावली, भरियव्वो सृहुमपवणकोत्थलो, गन्तव्र्व्वं गङ्गापवाहपडिसीपणं, तोलियन्यो तुलाए मन्दरगिरी, जेयब्वमेगागिणा चाउरङ्गबलं, विधेयन्त्रा विवरीयभमन्तद्धचकोवरिथिउल्लिया, गहियन्या अगहियपुत्र्त्रा तिहुयणजयपडागा । एओवमं दुक्करं समणत्तणं ति ।। माणिऊण वयणकमलेण भणियं सिहिकुमारेण भयवं ! एवमेयं, जहा तुम्भे आणवेह । किं तु विश्यसंसारसपोषरहितमितकालभोजनम्, पञ्चसमितत्वम्, त्रिगुप्तता, ईर्यासमित्यादिभावनाः, अनशन - प्रायश्चित्त-विनयादिसबाह्याऽभ्यन्तरतपोविधानम्, मासादिकाश्च अनेकाः प्रतिमाः, विचित्राश्च द्रव्यादयोऽभिग्रहाः, अस्नानम्, भूमिशयनीयम्, केशलोचः, निष्प्रतिकर्मशरीरता, सर्वकालमेव गुरूणां निर्देशकरणम्, क्षुत्-पिपासादिपरिषह। धिसहनम् दिव्यानुपसर्गविजयः, लब्धाऽपलब्धवृत्तिता- किं बहुना ? अत्यन्त दुर्बहमहापुरुषव्यूढाष्टाः शशीलाङ्गसहस्रभरवहनमविश्रामम् - इति । ततस्तरीतव्यः खलु अयं बाहुभ्यां महासमुद्रः, भक्षयितव्यो निरास्वाद एव वालुकाकवलः परिसर्तव्यं निशितकरवालधारायाम्, पातव्या सुहुतहुतवह ज्वालावली, भर्तव्यः सूक्ष्मपवनकोत्थलः, गन्तव्यं गङ्गाप्रवाहप्रतिश्रोतसा, तोलथितव्यः तुलायां मन्दरगिरिः, जेतव्यमेकाकिना चातुरङ्गबलम्, वेधितव्या विपरीतभ्रमदर्धचक्रो परिस्त्रीपुत्तलिका, ग्रहीतव्या अगृहीत पूर्वा त्रिभुवनजयपताका । एतदुपमं दुष्करं श्रमणत्वमिति ॥ Jain Education national For Private & Personal Use Only तइओ भवो ॥१९८॥ helibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy