SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥१९९॥ aare पाणिणो तन्त्रि ओगुज्जयस्स तस्मुच्छेयकारणं न किंचि दुकरं ति । भयवया भणियं एवमेयं, किं तु तं चैव संसारसरूवं पचक्खोवलम्भमाणासुन्दरं पि अणेयभवभावणाओ मोहेइ पाणिणं, मूढो य सो न चिन्तेइ तस्स रूवं, न गणेइ आयई, न मनए उवसं, नाभिणन्द गुरुं, न पेच्छइ कुलं, न सेवइ धम्मं, न वीहेइ अयसस्स, न रक्खर वयणिज्जं । सव्वहा तं तमायरह, जेण जेण सो इहलोए परलोए य किलेसभायण होइ । ता निहणियव्वो खलु एस मोहो ति । सिहिकुमारेण भणियं भयवं ! तस्स विय निहणणे एसेव उवाओ, न य अणाढत्तकज्जो पुरिसो फलं साहेइ, आढते य संसओ, अहवा उवायपवत्तो असंसयं चैव साहेइ । उवाओ य एस, जं भयवओ समीवे समणत्तणपवज्जणं । नित्थरन्ति खलु कायरा वि पोयनिज्जामयगुणेण महण्णवं । न य अप्पपुणा कुलबुद्धी हवइ । न य समुप्पन्नाए वि इमीए एवंविहसयलगुणसंपओववेयगुरुलाहो । ता करेहि मे भयवं ! अणुग्गर्हति । तत एतद् आकर्ण्य प्रहृष्टवदनकमलेन भणितं शिखिकुमारेण भगवन् ! एवमेतद्, यथा यूयम् आज्ञापयत । किं तु विदितसंसारस्वरूपस्य प्राणिनः तद्वियोगोद्यतस्य तस्योच्छेदकारणं न किञ्चिद् दुष्करमिति । भगवता भणितम् एवमेतत् किं तु तदेव संसारस्वरूपं प्रत्यक्षोपलभ्यमानाऽसुन्दरमपि अनेकभवभावनातो मोहयति प्राणिनः मूढा स न चिन्तयति तत्स्वरूपम्, न गणयति आयतिम्, न मन्यते उपदेशम्, नाऽभिनन्दति गुरुम् न प्रेक्षते कुलम्, न सेवते धर्मम्, न बिभेति अयशसः, न रक्षति वचनीयम् । सर्वथा तत् तद् आचरति येन येन स इहलोके परलोके च क्लेशभाजनं भवति । ततो निहन्तव्य खलु एष मोह इति । शिखिकुमारेण भणितम् - भगवन् ! तस्यापि च निनने एष एव उपायः न च अनारब्धकार्यः पुरुषः फलं साधयति, आरब्धे च संशयः, अथवा उपायप्रवृत्तोऽसंशयमेव साधयति । उपायश्व एषः यद् भगवतः समीपे श्रमणत्वप्रपदनम् । निस्तरन्ति खलु कातरा अपि पोत- निर्यामकगुणेन महार्णवम् । न च अल्पपुण्यानां कुशलबुद्धिर्भवति । न च समुत्पन्नया अपि अनया एवंविधसकलगुणसंपदुपेतगुरुलाभः । ततः Jain Education International For Private & Personal Use Only तइओ भवो ॥ १९९॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy