________________
तइओ भवो
समराइच
कहा
॥२०॥
॥२०॥
SAROKAROMOUSE-OSCAR
भयवया भणियं-वच्छ ! को चेव तुह मए अणुग्गहो। किंतु एसा समयट्टिई अम्हाणं, जं संसिऊण थेक्मागत्थं, सिक्खा
त्थ, सिक्खा- विऊणाऽऽवस्मयं अइकन्तेषु कइवयदिणेसु तओ दिक्खिज्जइ ति । सिहिकुमारेण भणियं-भयवं ! अणुगिहीओ म्हि । अन्नं चनिक्खन्तेण विमए समयहिई चेव पालियया । ता एवं हवउ ति ॥
एवं च जाव मन्तयन्ता चिट्ठन्ति, ताव आगओ कहिंचि तप्पउनि सोऊण अणेयलोयपरिगो करेणुयारूढो इमस्स चेव जणओ बम्भयत्तो त्ति । पणमिओ तेण भयवं विजयसिंहायरिओ । अहिणन्दिओ भयवया धम्मलाहेण । उवविठ्ठो गुरुपायमूले । पणमिऊण भणियो सिहिकुमारेण ताय ! संपाएहि अभग्गपणइपत्थणो मे एगं पत्थणं ति । बम्भयत्तेण भणियं-वच्छ ! भणम् । तुहायत्तमेव मे जीवियं । सिहिकुमारेण भणियं-ताय ! विइयवुत्तन्तो चेव तुमं संसारसहावस्स। दुल्लहं खलु माणुसचणं, अणिचा पियजणसमागमा, चश्चलाओ रिद्धीओ कुसुमसारं जोवणं, परलोयपञ्चस्थिओ अणङ्गो, दारुणो विसयविवागो, पहवइ सया अणिवारियपसरो मच्चू । ता कुरु मम भगवन् ! अनुग्रहम्-इति । भगवता भणितम्-वत्स ! कृत एव तुभ्यं मयाऽनुग्रहः । किं तु एषा समयस्थितिरस्माकम्, यत् शंसित्वा स्तोकमागमार्थम् , शिक्षयित्वाऽऽवश्यकम् , अतिक्रान्तेषु कतिपयदिनेषु ततो दीक्ष्यते इति । शिखिकुमारेण भणितम्-नगवन् : अनुगृहीतोऽस्मि । अन्यच्च-निष्कान्तेनापि मया समयस्थितिरेव पालयितव्या । तत एवं भवतु इति ।।
एवं स यावद मन्त्रयन्तौ तिष्ठतः, तावद् आगतः कुत्रचित् तत्प्रवृत्तिं श्रुत्वा अनेकलोकपरिगतः करेणुकाऽऽरूढोऽस्यैव जनको ब्रह्मदत्त इति । प्रणतश्च तेन भगवान् विजयसिंहाचार्यः । अभिनन्दितो भगवता धर्मलाभेन । उपविष्टो गुरुपादमूले । प्रणम्य भणितः शिखिकुमारेण-तात ! संपादय अभग्नप्रणयिप्रार्थनो मम एकां प्रार्थनामिति । ब्रह्मदत्तेन भणितम्-वत्स ! भण । तवायत्तमेव मम जीवितम् । शिखिकुमारेण भणितम्-तात ! विदितवृत्तान्त एव त्वं संसारस्वभावस्य । दुर्लभं खलु मनुष्यत्वम्, अनित्याः प्रियजनसमागमाः,
FACAUSE%
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org