SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ तइओ भवो समराइच कहा ॥२०॥ ॥२०॥ SAROKAROMOUSE-OSCAR भयवया भणियं-वच्छ ! को चेव तुह मए अणुग्गहो। किंतु एसा समयट्टिई अम्हाणं, जं संसिऊण थेक्मागत्थं, सिक्खा त्थ, सिक्खा- विऊणाऽऽवस्मयं अइकन्तेषु कइवयदिणेसु तओ दिक्खिज्जइ ति । सिहिकुमारेण भणियं-भयवं ! अणुगिहीओ म्हि । अन्नं चनिक्खन्तेण विमए समयहिई चेव पालियया । ता एवं हवउ ति ॥ एवं च जाव मन्तयन्ता चिट्ठन्ति, ताव आगओ कहिंचि तप्पउनि सोऊण अणेयलोयपरिगो करेणुयारूढो इमस्स चेव जणओ बम्भयत्तो त्ति । पणमिओ तेण भयवं विजयसिंहायरिओ । अहिणन्दिओ भयवया धम्मलाहेण । उवविठ्ठो गुरुपायमूले । पणमिऊण भणियो सिहिकुमारेण ताय ! संपाएहि अभग्गपणइपत्थणो मे एगं पत्थणं ति । बम्भयत्तेण भणियं-वच्छ ! भणम् । तुहायत्तमेव मे जीवियं । सिहिकुमारेण भणियं-ताय ! विइयवुत्तन्तो चेव तुमं संसारसहावस्स। दुल्लहं खलु माणुसचणं, अणिचा पियजणसमागमा, चश्चलाओ रिद्धीओ कुसुमसारं जोवणं, परलोयपञ्चस्थिओ अणङ्गो, दारुणो विसयविवागो, पहवइ सया अणिवारियपसरो मच्चू । ता कुरु मम भगवन् ! अनुग्रहम्-इति । भगवता भणितम्-वत्स ! कृत एव तुभ्यं मयाऽनुग्रहः । किं तु एषा समयस्थितिरस्माकम्, यत् शंसित्वा स्तोकमागमार्थम् , शिक्षयित्वाऽऽवश्यकम् , अतिक्रान्तेषु कतिपयदिनेषु ततो दीक्ष्यते इति । शिखिकुमारेण भणितम्-नगवन् : अनुगृहीतोऽस्मि । अन्यच्च-निष्कान्तेनापि मया समयस्थितिरेव पालयितव्या । तत एवं भवतु इति ।। एवं स यावद मन्त्रयन्तौ तिष्ठतः, तावद् आगतः कुत्रचित् तत्प्रवृत्तिं श्रुत्वा अनेकलोकपरिगतः करेणुकाऽऽरूढोऽस्यैव जनको ब्रह्मदत्त इति । प्रणतश्च तेन भगवान् विजयसिंहाचार्यः । अभिनन्दितो भगवता धर्मलाभेन । उपविष्टो गुरुपादमूले । प्रणम्य भणितः शिखिकुमारेण-तात ! संपादय अभग्नप्रणयिप्रार्थनो मम एकां प्रार्थनामिति । ब्रह्मदत्तेन भणितम्-वत्स ! भण । तवायत्तमेव मम जीवितम् । शिखिकुमारेण भणितम्-तात ! विदितवृत्तान्त एव त्वं संसारस्वभावस्य । दुर्लभं खलु मनुष्यत्वम्, अनित्याः प्रियजनसमागमाः, FACAUSE% Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy