________________
समराइचकहा
॥२०१॥
น
करेहि मे पसायं । एवमवसाणे इह जीवलोए अणुन्नाओ तुमए वीयरायप्पणीयजइधम्मासेवणेण करेमि सफलं मणुयत्तणं । तओ सुयसिणेहेण बाहजलभरियलोयणेणं सगग्गयं भणियं बम्भयतेण - पुत्त ! अयालो एस जइधम्मस्स । सिहिकुमारेण भणियं - ताय ! मच्चुणो विय नत्थि अयालो जइधम्मस्स ति ॥
एत्थन्तरम्मि बम्भयत्तपरिचारगेण नाहियवादिणा भणियं पिङ्गकेण भो कुमार ! केण तुमं विप्पयारिओ ? । न खलु एत्थ पञ्चभूयवइरितो परलोगगामी जीवो समत्थीयइ । अवि य एयाणि चेव भूयाणि सहावओ चेव एयप्पगारपरिणामपरिणयाणि ' जीवो' त्ति भण्णन्ति । जया य एयाणि चइऊण समुदयं पश्ञ्चत्तमुवगच्छन्ति, तया 'मओ पुरिसो' त्ति अहिहाणं पवत्तए । न उण एत्थ कोइ
चला ऋद्धयः, कुसुमसारं यौवनम् परलोकप्रत्यर्धिकोऽनङ्गः, दारुणो विषयविपाकः, प्रभवति सदा अनिवारितप्रसरो मृत्युः । ततः कुरु मम प्रसादम् । एवमवसाने इह जीवलोके अनुज्ञातस्त्वया वीतरागप्रणीतयतिधर्माssसेवनेन करोमि सफलं मनुजत्वम् ततः सुतस्नेहेन बाष्पजलभृतलोचनेन सगद्गदं भणितं ब्रह्मदत्तेन- पुत्र ! अकाल एष यतिधर्मस्य । शिखिकुमारेण भणितम् तात ! मृत्योरिव नास्ति अकालो यतिधर्मस्य इति ॥
अत्रान्तरे ब्रह्मदत्तपरिचारकेण नास्तिकवादिना भणितं पिङ्गकेन- भोः कुमार ! केन त्वं विप्रतारितः ? । न खलु अत्र पञ्चभूतव्यतिरिक्तः परलोकगामी जीवः समर्थ्यते, अपि चैतानि एव भूतानि स्वभावत एव एतत्प्रकारपरिणतानि 'जीव' इति भण्यन्ते । यदा च एतानि त्यक्त्वा समुदयं पचत्वमुपगच्छन्ति तदा 'मृतः पुरुषः' इति अभिधानं प्रवर्तते । न पुनरत्र कश्चिद् देहं त्यक्त्वा १ पिङ्गकेसेण ग
For Private & Personal Use Only
तइओ भवो
॥२०१॥
Minelibrary.org