________________
समराइच्चकहा
॥३८२॥
ति । उवविट्ठा एसा । ठियाणि कंचि वेलं ॥
एत्थन्तरंमि समागओ मित्तभूई नाम कन्नन्तेउरमहल्लओ । पणमिओ अहं तेण, मए वि य अहिवाहओ । भणियं च तेण । विलासवर, महाराओ आणवेइ । विसुमरिया ते वीणापओगा । कुविओ अहं कल्लं । ता लहुं सुमरेहि 'अज्ज पुण तर वीणा वाइयन्त्र' ति । तओ 'जं महाराओ आणवेइ' त्ति भणिऊण निगाया लहुं ।
अह चुइसमेया सणेहमारत्तकसणधवलेहिं । नयणेहिं अपेच्छन्तं पेच्छन्ती वलियतारेहिं ॥ मन्थरगईए विलन्त हत्थ संरुद्धमुहलमणिरसणा । मयणसरघायभीय व्व वेवमाणी गया भवणं ॥
तओ वसुभ्रूणा भणियं । वैयस्स, एहि गच्छामो, विणा विलासवईए किमिह चिट्ठिएणं ति । निग्गया अम्हे, दिट्ठा य उज्जाणऽहम् । उपनीतं च मे कलधौतमयतलिकया ताम्बूलम् । तं च गृहीत्वा भणितं मया - उपविशतु राजदुहितेति । उपि 1 काचिद् वेलाम् ॥
अत्रान्तरे समागतो मित्रभूतिर्नाम कन्याऽन्तःपुरमहत्कः । प्रणतोऽहं तेन मयाऽपि चाभिवादितः । भणितं च तेन - विलासवति ! महाराज आज्ञापयति-विस्मृतास्ते वीणाप्रयोगाः कुपितोऽहं कल्ये, ततो लघु स्मर 'अद्य त्वया वीणा वादयितव्या' इति । ततो 'यद् महाराज आज्ञापयति' इति भणित्वा निर्गता लघु ।
अथ कञ्चुकिसमेता सस्नेहमार क्त कृष्णववलाभ्याम् । नयनाभ्यामप्रेक्षमाणं प्रेक्षमाणा वलितताराभ्याम् ॥ भन्थरगत्या विचलद्हस्तसंरुद्धमुखरमणिरशना । मदनशरघातभीतेव वेपमाना गता भवनम् ॥
१ ठिया य क । २ वयंस ख ।
रायधूय
Jain Educationonal
For Private & Personal Use Only
पञ्चमो
भवो
|॥३८२॥
nelibrary.org