SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥३८२॥ ति । उवविट्ठा एसा । ठियाणि कंचि वेलं ॥ एत्थन्तरंमि समागओ मित्तभूई नाम कन्नन्तेउरमहल्लओ । पणमिओ अहं तेण, मए वि य अहिवाहओ । भणियं च तेण । विलासवर, महाराओ आणवेइ । विसुमरिया ते वीणापओगा । कुविओ अहं कल्लं । ता लहुं सुमरेहि 'अज्ज पुण तर वीणा वाइयन्त्र' ति । तओ 'जं महाराओ आणवेइ' त्ति भणिऊण निगाया लहुं । अह चुइसमेया सणेहमारत्तकसणधवलेहिं । नयणेहिं अपेच्छन्तं पेच्छन्ती वलियतारेहिं ॥ मन्थरगईए विलन्त हत्थ संरुद्धमुहलमणिरसणा । मयणसरघायभीय व्व वेवमाणी गया भवणं ॥ तओ वसुभ्रूणा भणियं । वैयस्स, एहि गच्छामो, विणा विलासवईए किमिह चिट्ठिएणं ति । निग्गया अम्हे, दिट्ठा य उज्जाणऽहम् । उपनीतं च मे कलधौतमयतलिकया ताम्बूलम् । तं च गृहीत्वा भणितं मया - उपविशतु राजदुहितेति । उपि 1 काचिद् वेलाम् ॥ अत्रान्तरे समागतो मित्रभूतिर्नाम कन्याऽन्तःपुरमहत्कः । प्रणतोऽहं तेन मयाऽपि चाभिवादितः । भणितं च तेन - विलासवति ! महाराज आज्ञापयति-विस्मृतास्ते वीणाप्रयोगाः कुपितोऽहं कल्ये, ततो लघु स्मर 'अद्य त्वया वीणा वादयितव्या' इति । ततो 'यद् महाराज आज्ञापयति' इति भणित्वा निर्गता लघु । अथ कञ्चुकिसमेता सस्नेहमार क्त कृष्णववलाभ्याम् । नयनाभ्यामप्रेक्षमाणं प्रेक्षमाणा वलितताराभ्याम् ॥ भन्थरगत्या विचलद्हस्तसंरुद्धमुखरमणिरशना । मदनशरघातभीतेव वेपमाना गता भवनम् ॥ १ ठिया य क । २ वयंस ख । रायधूय Jain Educationonal For Private & Personal Use Only पञ्चमो भवो |॥३८२॥ nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy