SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ पश्चमो भवो ||३८३॥ दुवारदेसभाए अणवइनामाए रायपत्तीए । अकजायरणकुलहरत्तणेण मयणस्स समुप्पन्नो तीए वि ममोवरि अहिलोसो। गया समराहच्च-1 कहा अम्हे सगिह ॥ वासरन्तंमि य घेतूण विजाहरबन्धगुत्थाई सिन्दुवारकुसुमाई विलेवणसणाहं च तम्बोलमागया अणङ्गसुन्दरी । भणियं च तीए । कुमार, विनत्तं सामिणीए 'एयाई सिन्दुवारकुसुमाइं अवस्सं अजउत्तेणं परिहियब्वाई' ति । तओ 'संवाइयं चेव इमिणा उवन्नासेण मे समीहियं ति चिन्तिऊण, जं देवी आणवेइ' त्ति भणिऊण गहियं कुसुमदाम, विरइयं उत्तिमङ्ग, विलित्तो ॥३८३॥ वि पिययमाबहुँमाणेण पुणो विलित्तो अप्पा; मोतूणमावीलं समाणियं तम्बोलं । एत्थन्तरंमि भणियं वसुभूइणा । अणङ्गसुन्दरि, दिटुं तए पियवयंसस्स विणीयत्तणं । तीए भणियं । न एवंविहेसु महापुरिसेसु विणओ अच्छेरयं ति । तओ कंचि वेलं गमेऊण ततो वसुभूतिना भणितम्-वयस्य ! एहि, गच्छावः, विना विलासवत्या किमिह स्थितेनेति । निर्गतावावाम् । दृष्टौ च उद्यानदेशभागे अनङ्गवतीनामया राजपल्या । अकार्याचरणकुलगृहत्वेन मदनस्य समुत्पन्नस्तस्या अपि ममोपर्यभिलाषः । गतावावां स्वगृहम् । वासरान्ते च गृहीत्वा विद्याधरबन्धप्रथितानि सिन्दुवारकुसुमानि विलेपनसनाथं च ताम्बूलमागताऽनङ्गसुन्दरी । भणितं च तया-कुमार! विज्ञप्तं स्वामिन्या 'एतानि स्वहस्तप्रथितानि सिन्दुवारकुसुमानि अवश्यमार्यपुत्रेण परिधातव्यानि' इति । ततः 'संवादितं चैवानेनोपन्यासेन मे समीहितम्' इति चिन्तयित्वा 'यद् देवी आज्ञापयति' इति भणित्वा गृहीतं कुसुमदाम, विरचितमुत्तमाओं, विलिप्तोऽपि (कृतविलेपनोऽपि) प्रियतमाबहुमानेन पुनर्विलिप्त आत्मा, मुक्त्वाऽऽवील (समाणिअ) भुक्तं ताम्बूलम् । अत्रान्तरे भणितं वसुभूतिना-अनङ्गसुन्दरि! दृष्टं त्वया प्रियवयस्यस्य विनीतत्वम् । तया भणितम्-नैवविधेषु महापुरुषेषु विनय आश्चर्यमिति । ततः काश्चिद् वेला १ तओ तं वीणं वायंतीमपेच्छिऊण ख । २ नाम विलासवइसंतीया दासचेडिया चलणेसु निवडिऊण ख । ३ संपाइयं ख। ४ पुज्वविलित्तो संतो ख । ४/५ बहुमाणओ ख। AAAAAECRE Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy