________________
समराइच्च
कहा
भवो
11३८४॥
॥३८॥
पयट्टा अणसुन्दरी । दिन्नो य से मर भुवणसारो कण्ठओ। तो पहरयणकमला 'संपन्ना सामिणीए मणोरह' ति चिन्तयन्ती भणिया य एसा । सुन्दरि, सयं ते गेहमेयं, ता इहागमणेण खेओन कायव्यो ति । तओ 'जं कुमारो आणवेइ' ति भणिऊण गया अणङ्गसुन्दरी । पवमाणाणुरायाण अइक्कन्ता कइवि दियहा ॥
अन्नया य रायकुलाओ निग्गच्छमाणो भणिो अहं चेडियाए । कुमार, महारायपत्ती अणङ्गवई' भणाइ 'जइ नाईव उवरोहो, ता इहागच्छउ कुमारो' त्ति । तओ वीसत्थयाए महारायस्स 'अम्बाए वि आणासंपायणे न उवरोहो' ति भणिऊण पयट्टो अणङ्गवैईसमीपं । दुवारपवे से य फुरियं मे वामलोयणेणं, उपरोहसीलयाए तहवि य पविट्ठो अहयं । दिवा य सा मए वामकरयलपणामियंपरिमलियकवोलपत्तलेहं वयणकमलमुवहन्ती पणमिया सायरं । अपरिफडक्खरंच 'कुमार सरणागया, परित्तायाहि' त्ति जंपियं गमयित्वा प्रवृत्ताऽनङ्गसुन्दरी । दत्तस्तस्यै मया भुवनसारः कण्ठकः । ततः प्रहृष्टवदनकमला 'संपन्नाः स्वामिन्या मनोरथाः' इति चिन्त-- यन्ती भणिता चैषा। सुन्दरि ! स्वं ते गेहमेतद्, तत इहागमनेन खेदो न कर्तव्य इति । ततो 'यत्कुमार आज्ञापयति' इति भणित्वा गताऽनङ्गसुन्दरी । प्रवर्धमानुरागयोरतिक्रान्ताः कत्यपि दिवसाः।
___अन्यदा च राजकुलाद् निर्गच्छन् भणितोऽहं चेटिकया । कुमार! महाराजपत्नी अनङ्गवती भणति 'यदि नातीवोपरोधस्तत इहाग- | 81 च्छतु कुमार' इति । ततो विश्वस्ततया महाराजस्य 'अम्बाया अप्याज्ञासंपादने न उपरोधः' इति भणित्वा प्रवृत्तोऽनङ्गवतीसमीपम् । द्वार
प्रवेशे च स्फुरितं मे वामलोचनेन, उपरोधशीलतया तथाऽपि च प्रविष्टोऽहम् । दृष्टा च सा मया वामकरतलापित परिमादितकपोलपत्रलेख वदनकमलमुद्वहन्ती प्रणता सादरम् । अपरिस्फुटाक्षरं च 'कुमार ! शरणागता, परित्रायस्ख' इति जल्पितं तया । मया भणितम् -
१ अणेगमती ख । २ ० मति ख । ३ पगामियं-अर्पितम् । ४ परित्तायह त्ति ख ।
Jain Education
anal
For Private & Personal Use Only
linelibrary.org