SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ।।३८५।। समं० ३३ ucation ती । मए भणियं । अम्ब, कुओ भयं । तओ मयणवियारनिव्भराए दिट्ठीए में पुलोइऊण भणियं तीए । कुमार, अगंगाओ । जयपfes दिट्ठो मए मन्दिरुज्जाणाओ निग्गच्छमाणो तुमं, तयप्पभिइ पञ्चवाणो वि मयणो ममं चित्तलक्खे दसवाणकोडी संबुत्तो । ता हिरण समप्पियं नियगुणेर्हि संदामियं अणुराएण धारियं मयणबाणेहिं सल्लियं निव्ववेहि मे सरीरं अत्तणोवओगेण । ते य सत्तिमन्ता पुरिसा, जे अभत्थणावच्छला, समावडियकज्जा न गणेन्ति आयई, अव्युद्धरेन्ति दीणयं, पूरेन्ति पैरमणोरहे, रक्खन्ति सरणागयं । ता रक्खेहि मं इमाओ अणङ्गाओ ति । तओ एयमायणिऊण ताडिओ विध अॅसणिवरिसेण भिन्नो विय सूत्रेणं समाहओ विय मम्मे मुच्चमाणो विय जीविष्णं महन्तं दुक्खमणुपत्तो म्हि । तओ 'नत्थि अकरणिज्जं विसयाउराणं' ति चिन्तिऊण जंपियं मए । अम्ब, परिच्चय इमं उभयलोयविरुद्धं अणज्जसंकप्पं, आलोएहि अत्तणो महाकुलं, अवेक्खाहि महारायसन्तिए अम्ब ! कुतो भयम् ? । ततो मदनविकारनिर्भरया दृष्ट्या मां दृष्ट्वा भणितं तथा । कुमार ! अनङ्गात् । यत्प्रभृति दृष्टो मया मन्दिरोद्यानाद् निर्गच्छन् त्वम्, तत्प्रभृति पत्राणोऽपि मदनो मम चित्तलक्षे दशवाणकोटिः संवृत्तः । ततो हृदयेन समर्पितं निजगुणैः संदामित (ब) अनुरागेण धारितं मदनवाणैः शल्यितं निर्वापय मे शरीरमात्मोपयोगेन । ते च शक्तिमन्तः पुरुषा येऽभ्यर्थनावत्सलाः, समापतितकार्या न गणयन्त्यायतिम्, अभ्युद्धरन्ति दीनम्, पूरयन्ति परमनोरथान् रक्षन्ति शरणागतम् । ततो रक्ष मामस्मादनङ्गादिति । तत एवमाकर्ण्य ताडित इवाशनिवर्षेण, भिन्न इव शूलेन, समाहत इत्र मर्मसु मुच्यमान इव जीवितेन महान्तं दुःखमनुप्राप्तोऽस्मि । ततो 'नास्त्यकरणीयं विषयातुराणाम्' इति चिन्तयित्वा जल्पितं मया । अम्ब ! परित्यजेम मुभयलो कविरुद्धमनार्यसंकल्पम्, आलोचयात्मनो महा१ पलोइऊण क । २ पणइमणोरहे क । ३ विव ख । ४ असिणि० ख । tional For Private & Personal Use Only पञ्चमो भवो 1136411 ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy