SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 56 पश्चमो भवो ॥३८६॥ समराइच्च-15 गुणे । संकप्पजोणी य निरयगमणेकदेसिओ अणङ्गो, न यापरिचत्तेहि इमेहिं एस उवरमइ । न य विहाय चलणवन्दणं तुह सरीरेण मे उवओगो । सत्तिमन्ता वि य पुरिसा, जे न परिच्चयन्ति धम्मं, न खण्डेन्ति रीलं, न लधेन्ति आयारं, न करेन्ति वयणिज्ज, न मुज्झन्ति उचिएसुं । अणङ्गपरिरक्खणं पि य न विवेयसन्नाहमन्तरेण । अन्नं च-वल्लहो अहं ते, ता कह खणियमुहं चेव बहु ॥३८६॥ मन्निऊण पाडेहि म अविज्झायहुयवहजालावलीभीसणे नरए । अओ परिच्चय इमं अविवेइजणबहुमय कामाहिलासं । सापिसाली य तुमं ति । अओ एवं भणामि । भणियं च । जो पावं कुणमाणं अणुयत्तड़ सामियं व मित्तं वा । सो निरयपत्थियस्स कहेइ कैण्डुज्जुयं मग्गं ॥ एत्थन्तरंमि लज्जावणयवयणाए भणियं अणङ्गवईए । साहु कुमार साहु, उचिो ते विवेगो । मए वि रूवसीलाई विरुद्धाई ति कुलम् , अपेक्षस्व महाराजसत्कान् गुणान् । संकल्पयोनिश्च निरयगमनैकदेशिकोऽनङ्गः, न चापरित्यक्तैरेमिरेष उपरमति । न च विहाय चरणवन्दनं तव शरीरेण मे उपयोगः । शक्तिमन्तोऽपि च (ते) पुरुषा ये न परित्यजन्ति धर्मम्, न खण्डयन्ति शीलम् , न लङ्घयन्त्याचारम् , न कुर्वन्ति वचनीयम् , न मुह्यन्त्युचितेषु । अनगपरिरक्षणमपि च न विवेकसन्नाहमन्तरेण । अन्यच्च-वहमोऽहं ते, ततः कथं क्षणिकसुखमेव बहु मत्वा पातयसि मामविध्यातहुतवहज्वालावलिभीषणे नरके । अतः परित्यजेममविवेकिजनवहुमतं कामाभिलाषम् । स्वामिशाली च त्वमिति, अत एवं मणामि । मणिनं च-- - यः पापं कुर्वन्तमनुवर्तते स्वामिकं वा मित्रं वा । स नरकप्रस्थितस्य कथयति काण्ड क (काण्डवत्-बाणवद् ऋजु-सरलम् ) मार्गम् ।। अत्रान्तरे लज्जावनतवदनया भणितमनङ्गवत्या । साधु कुमार! साधु, उचितस्ते विवेकः । मयाऽपि रूपशीले विरुद्धे इति लोक१ -पत्थियस्सा ख । २ कन्दुज्जुय ख, कन्दुज्जयं पन्थं क । HARSHRSHAIRREGAR IRANASANSAASHISH Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy