________________
समराइच्चकहा
॥३८७॥
लोगवायवि (जि)न्नासणत्थं इममणुचिट्ठियं, न उण परमस्थओ ति । ता गच्छउ कुमारो । तओ अहं पणमिऊण तीए चलणजुयलं निग्गओ, तओ गओ नियगेहं ॥
1
अइकन्ता काइ वेला । समागओ नरवइबी यहिययभूओ विणयंधरो नाम नयरारक्खिओ । भणियं च तेण । कुमार, वत्तुकामो अहं; ता विवित्तमप्पाणयं आणवेउ कुमारो त्ति । तओ पुलइया वसुभूइपमुहा वयंसया, अवगया य । भणियं च तेण । कुमार, अबहिओ सुण ।
after ear पिज्जमि सत्थिमई नाम सन्निवेसो । तत्थ वीरसेणो नाम कुलउतओ । सो य
अच्चन्तदासणी अहिमाणघणो दयालुओ सूरो । गम्भीरो सरणागयपरिरक्खणबद्धकच्छिल्लो ||
वादजिज्ञासनार्थमिदमनुष्ठितं न पुनः परमार्थत इति । ततो गच्छतु कुमारः । ततोऽहं प्रणम्य तस्याश्चरणयुगलं निर्गतः । ततो गतो निजगेहम् ।
अतिक्रान्ता काचिद् वेला । समागतो नरपतिद्वितीयहृदयभूतो विनयधरो नाम नगररक्षकः । भणितं च तेन - कुमार ! वक्तुकामोऽहम्, ततो विविक्तमात्मानमाज्ञापयतु कुमार इति । ततो दृष्टा वसुभूतिप्रमुखा वयस्या अपगताच | भणितं च तेन कुमार, अवहितः शृणु ।
अस्ति भवतः पितृराज्ये स्वस्तिमती नाम सन्निवेशः । तत्र वीरसेनो नाम कुलपुत्रकः । स च -- अत्यन्तदानव्यसनी अभिमानधनो दयालुकः शूरः । गम्भीरः शरणागतपरिरक्षणबद्धकक्षावान् ॥
Jain Education International
For Private & Personal Use Only
पञ्चमो भवो
||||३८७ ||
www.jainelibrary.org