SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥३८७॥ लोगवायवि (जि)न्नासणत्थं इममणुचिट्ठियं, न उण परमस्थओ ति । ता गच्छउ कुमारो । तओ अहं पणमिऊण तीए चलणजुयलं निग्गओ, तओ गओ नियगेहं ॥ 1 अइकन्ता काइ वेला । समागओ नरवइबी यहिययभूओ विणयंधरो नाम नयरारक्खिओ । भणियं च तेण । कुमार, वत्तुकामो अहं; ता विवित्तमप्पाणयं आणवेउ कुमारो त्ति । तओ पुलइया वसुभूइपमुहा वयंसया, अवगया य । भणियं च तेण । कुमार, अबहिओ सुण । after ear पिज्जमि सत्थिमई नाम सन्निवेसो । तत्थ वीरसेणो नाम कुलउतओ । सो य अच्चन्तदासणी अहिमाणघणो दयालुओ सूरो । गम्भीरो सरणागयपरिरक्खणबद्धकच्छिल्लो || वादजिज्ञासनार्थमिदमनुष्ठितं न पुनः परमार्थत इति । ततो गच्छतु कुमारः । ततोऽहं प्रणम्य तस्याश्चरणयुगलं निर्गतः । ततो गतो निजगेहम् । अतिक्रान्ता काचिद् वेला । समागतो नरपतिद्वितीयहृदयभूतो विनयधरो नाम नगररक्षकः । भणितं च तेन - कुमार ! वक्तुकामोऽहम्, ततो विविक्तमात्मानमाज्ञापयतु कुमार इति । ततो दृष्टा वसुभूतिप्रमुखा वयस्या अपगताच | भणितं च तेन कुमार, अवहितः शृणु । अस्ति भवतः पितृराज्ये स्वस्तिमती नाम सन्निवेशः । तत्र वीरसेनो नाम कुलपुत्रकः । स च -- अत्यन्तदानव्यसनी अभिमानधनो दयालुकः शूरः । गम्भीरः शरणागतपरिरक्षणबद्धकक्षावान् ॥ Jain Education International For Private & Personal Use Only पञ्चमो भवो ||||३८७ || www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy