SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ASIA समराइच्च-१ तस्स य कप्पपायवस्स विय परत्थसंपायणेण सफलं जम्ममणुहवन्तस्स अइक्वन्तो कोइ कालो। जाया य से आवन्नसत्ता पश्चमो घरिणी । तओ सो तं गेण्हिऊण महया चडयरेण पयट्टो तीए कुलहरं जयत्थलं नाम नयरं । पत्तो सेयविय, आवासिओ बाहिरि- भवो याए। एत्थन्तरंभि समागओ साससमावूरियाणणो भयकायरचक्खू खीणगमणसत्ती कण्ठगयपाणो तुरियं तुरियं कोइ कुलउत्तओ। ॥३८८॥ भणियं च तेण । अज्ज, परित्तायाहि परित्तायाहि, सरणागओ अज्जस्स । कुलउत्तएण भणियं । भद्द, अलं भएण, को मम पाणेसुध ॥३८८॥ धरन्तेसु भहस्स केसं पि उप्पाडेइ । घरिणीए भणियं-अज्जउत्त, मा एवं करेहि कयाइ दोसयारी भवे । कुलउत्तएण भणियं । मुन्दरि, अदोसयारी किं सरणं पवज्जइ । ता किं एइणा । जो होउ, सो होउ पडिवन्नो मए। भणिओ य एसो 'भद, उवविसाहित्ति । तेण भणियं । अज्ज, कयन्तहत्थिलवियाणि विय मयकुलाणि सीयन्ति मे अङ्गाणि, भयाभिभूयइत्थियाहिययं विय थरहरन्ति मे . तस्य च कल्पपादपस्येव परार्थसंपादनेन सफलं जन्मानुभवतोऽतिक्रान्तः कोऽपि कालः । जाता च तस्यापन्नसत्त्वा गृहिणी । ततः स ला तां गृहीत्वा महता चटकरेण (परिकरेण ) प्रवृत्तस्तस्याः कुलगृहं जयस्थलं नाम नगरम् । प्राप्तः श्वेतविकाम् । आवासितो बाह्यायाम् ।। अत्रान्तरे समागतः श्वाससमापूरिताननो भयकातरचक्षुः क्षीणगमनशक्तिः कण्ठगतप्राणस्त्वरितं त्वरितं कोऽपि कुलपुत्रकः । भणितं | तेन-आर्य ! परित्रायस्व, परित्रायस्व, शरणागत आर्यस्य । कुलपुत्रकेण भणितम्-भद्र ! अलं भयेन, को मम प्राणेषु धरत्सु भद्रस्य केशमपि उत्पाटयति । गृहिण्या भणितम्-आर्यपुत्र ! मा एवं कुरु, कदाचिद् दोषचारी भवेत् । कुलपुत्रकेण भणितम्-सुन्दरि ! अदोपचारी किं शरणं प्रपद्यते । ततः किमेतेन । यो भवतु स भवतु, प्रतिपन्नो मया । भणितश्च भद्र ! उपविशेति । तेन भणितम्-आर्य ! १ अणवरयपयाणएहि य पत्तो सेयवियं भवओ पिउणो जसोधम्मुणो रायहाणिं क । २ दोसयारी सरणं पवज्जइ, न उण निदोसो सरणं पवज्जइ ति क। ३ थरहरायन्ते ख। SAHARSAAS GESARSHAN Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy