SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ भवो समराइच्च-| | ऊरू, परनिन्दाए विय सज्जणभारही न पसरइ मे गई, अत्थिजणुल्लावा विय पर पए खलन्ति चलणया, पेयनाहस्स वियपश्चमो कहा देवस्स विजयवम्मणो आसन्नी हवन्ति निदेसयारिणो त्ति । कुलउत्तएण भणियं । भद, अलं भएण । को मम पाणेसु धरन्तेसु 8 भहस्स अंगुलीए वि दमइस्सइ त्ति । ता परिच्चय विसायं, उवविससु आवासन्तरे । एत्यन्तरंमि समागया रायपुरिसा । भणियं च ॥३८९॥ तेहिं । अरे रे पावकम्म, चण्डं देवसासणमइक्कमिऊण अज्ज वि पाणे धारेसि । | ॥३८९॥ जइ वचसि पायालं सरणं वा सुरवई पयत्तेणं । लड्डेसि जलनिहिं वा तहावि जीयं न पावेसि ॥ कुलउत्तएण भणियं-भद, किं कयमणेणं । तेहिं भणियं-परदव्यावहारेणं देवसासणाइकमो त्ति । कुल उत्तएण भणिय-भद्द, कृतान्तहस्तिलजिन्तानीव मृगकुलानि सीदन्ति मेऽङ्गानि, भयाभिभूतस्त्रीहृदयमिव कम्पेते मे उरू, परनिन्दायामिव सज्जनभारती न प्रसरति मे गतिः, अर्थिजनोहापा इव पदे पदे स्खलनश्चरणौ, प्रेतनाथस्येव देवस्य विजयवर्मण आसन्नीभवन्ति निर्देशकारिण इति । वुलपुत्रकेण भणितम्-भद्र ! अलं ते भयेन, को मम प्राणेषु धरत्सु भद्रस्य अगुल्यापि दर्शयिष्यतीति । ततः परित्यज विषादम् , उपविश आवासान्तरे । अत्रान्तरे समागता राजपुरुषाः । भणितं च तैः-अरे रे पापकर्मन् ! चण्डं देवशासनमतिक्रम्य अद्यापि प्राणान् घारयसि । यदि व्रजसि पातालं शरगं वा सुरपति प्रयत्नेन । लचसे जलनिधि वा तथापि जीवितं न प्राप्नोषि ।। . कुलपुत्रकेन भणितम्-भद्र ! किं कृतमनेन ? । तैर्मणितम्-परद्रव्यापहारेण देवशासनातिक्रम इति । कुलपुत्रकेन भणितम्-भद्र ! १ केसंपि उप्पाडेइ ख । २ आवासन्तरं, उबविवो य एसो दूसहरभन्तरे । एत्थ क । ३ जीवं क । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy