SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥ ३९०॥ सरणागयपरिवज्जणं चोररक्खणं च दुवे वि हु विरुद्धाणिः तहावि अमुणिऊण परमत्थं पडिवन्नं मए इमस्स सरणं । एवं च ठिए समाणे भद्दा पमाणं ति । तेहि भणियं भो कुलउत्तय, जई अम्हे पमाणं, ता समप्पेहि एवं पावकम्मं, मा पवज्जेहि देवको वाणजालावलीए पयङ्गतणं । कुलउत्तएण भणियं-न ईइसो सप्पुरिसाण मग्गो, जं सरणागओ समधिज्जइ । तेहिं भणियं । जइ एवं, परिरक्खेहि एयं; बला गेण्हामो त्ति । तेण भणियं । को मम पाणेसु घरन्तेसु एयं गेव्हइ त्ति । भणिऊण मग्गियं मण्डलग्गं कुलउत्तरण, सन्नद्धो य से परिवारो । तओ रायपुरिसेहिं 'मा णे अवहारियं भविस्स' ति चिन्तिऊणं निवेइयं महारायस्स । भणियं च तेण । सासणाइकन्तं पि' मे सरणागति रक्खड़ ता लहुं बाबाएह ति । तओ समागयं अहिययरं नरिन्दसाहणं, वेढिया कुलउत्तयस्लावासभूमी, पयट्टमाओहणं || एत्थन्तरंमि समागओ वाहियालीओ मैहारायपुत्तो महया आससाहणेण जसोत्रम्मदेवो । पुच्छावियं तेण 'अरे किमेयं' शरणागत परिवर्जनं चौररक्षणं च द्वे अपि खलु विरुद्धे, तथाऽप्यज्ञात्वा परमार्थ प्रतिपन्नं मयाऽस्य शरणम् । एवं च स्थिते सति भद्राः प्रमाणमिति । तैर्भणितम्-भो कुलपुत्रक ! यदि वयं प्रमाणं ततः समर्पय एतं पापकर्माणम्, मा प्रपद्यस्व देवकोपानलज्वालावल्यां पतङ्गत्वम् । कुलपुत्रकेन भणितम्-न ईदृशः सत्पुरुषाणां मार्गों यच्छरणागतः समर्थते । तैर्भणितम् यद्येवं परिरक्ष एतम्, बलाद् गृह्णीम इति । तेन भणितम् को मम प्राणेषु वरत्सु एतं गृह्णातीति भणित्या मार्गित मण्डला कुलपुत्रकेण, सन्नद्धश्च तस्य परिवारः । ततो राजपुरुष 'मस्माकं अपराद्धं भविष्यति' इति चिन्तयित्वा निवेदितं महाराजाय । भणितं च तेन - शासनातिक्रान्तमपि मे शरणागतमि रक्षति ततो लघु व्यापादयतेति । ततः समागतमधिकतरं नरेन्द्रसाधनम्, वेष्टिता कुलपुत्रस्यावासभूमिः, प्रवृत्तमायोधनम् । अत्रान्तरे समागतो वाघालीतो महाराजपुत्रो महताऽश्वसाधनेन यशोवर्मदेवः । प्रच्छितं तेन - अरे किमेतदिति । कथितं च तस्य राजपुरुषैः । १ समपिअह क । २ निग्ाया रायपुरिसा निवेश्यं ख । ३ अयं पाठः खपुस्तके नास्ति । Jain Education International For Private & Personal Use Only पञ्चमो भवो ||३९० ॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy