________________
समराइच्चकहा
पञ्चमो
भवो
॥३९॥
TORRORRA
ति । साहियं च से रायपुरिसेहिं । भणियं च तेण । अरे मर आवाइयंमि को सरणागयवच्छल बानाएइ ति निवेएह तायस्स ।। तओ उवसन्तमामोहणं, निवेइयं राइणो, अवहीरियं च तेण । भद, वीसत्यो गच्छाहि त्ति बहु माणिऊण कुलउत्तयं गओ कुमारो। कुलउत्तओ य तकरं पूइऊण अणुसासिऊण य तं पत्तो दुमासमेत्तेण कालेग जयस्थलं । पसूया से घेरिणी । जाओ से दारओ सो उण कुमार, अहं चेव । ता एवं सयलसत्तोवगारगोवि विसेसओ उपयारिते पिया तायस्स अम्बाए ममं च त्ति। निवेइयं कुमारस्स, कारणं पुण इमं । अन्ज खलु समागयमेनो चेव ईसाण बन्दो महाराओ वाहियालीओ पविट्ठो अणवइगेहं। दिवा य तेण कररुहविलिहिया
18| ॥३९१॥ णणा वाहजलधायकवोलपत्तले हा अगङ्गवई, भणिया य 'सुन्दरि, किमेयं ति। तीए भणियं-सीलपरिरक्खणविवाभो। राइणा भणियं । | साहेउ सुन्दरी, कस्स सुमरियं कयन्तेण । तीए भणियं । न विनत्तं चेव मए महारायस्स; 'किमण असंबद्धपला वेणं ति । अन्नहा भणितं च तेन-अरे मथि अव्यापादिते कः शरणागतवत्सलं व्यापादयतीति निवेदयत तातस्य । तत उपशान्तमायोधनम् , निवेदित राज्ञः, अवधीरितं च तेन । भद्र ! विश्वस्तो गच्छ इति बहु मानयित्वा कुलपुत्रकं गतो कुमारः । कुलपुत्रकश्च तस्करं पूजयित्वाऽनुशिष्य च तं प्राप्तो द्विमासमात्रेण कालेन जयस्थलम् । प्रसूता च तस्य गृहिणी । जातस्तस्या दारका, स पुनः कुमार! अहमेव । तत एवं सकलसत्त्वोपकारको विशेषत उपकारी ते पिता तातस्याम्बाया मम चेति । निवेदितं कुमाराय, कारणं पुनरिदम्-अद्य खलु समागतमात्र एवं ईशानचन्द्रो महाराजो याबालितः प्रविष्टोऽनङ्गवतीगेहम् । दृष्टा च तेन कररुह पिलिखितानना बाष्पजलधौतकपोलपत्रलेखाsनाचती । भणिता च सन्दरि किमेतदिति । तथा भणितम्-शीलपरिरक्षणविपाकः । राज्ञा भणितम्-कथयत सुन्दरी, कस्य स्मृतं कता
१ वारावियं महाराएण क । २ भारिया क । ३ सुयं च मे जणणिजणयाण सयासाओ । जहा विजपधम्मणो पुत्तजसोयम्मसंतिओ णे जियलोओ। जस ४ नाम पि सुमरिऊग हरिसवसुप्कुललोयणो वासरंपि सयलं तस्स सब्भूयगुणकित्तणं करेत्ताण न तिप्पइ मत्तो चेव ईसाणचंदो क।
REGISTRICCARROCK)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org