SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ पमराइच्चकहा ॥३९२॥ अक्ता कवि वासरा सणं कुमारस्त में पत्येमाणस्स । न पडिवन्नं च तं मए । अज्ज उण सयमेनागच्छिण अपडिवज्नमाणी से foresai एवं कयत्थिय म्हि । तओ कुविओ राया। भणियं च तेण । अरे विणयंधर, लहुं तं दुरायारं कुलफंसणं वावारहि त्ति । मए भणियं । जं देवी आणवेइ । राइणा भणियं । तहा तए वावाइयव्त्रो, जहा न कोई णं लाखेइति । तओ मए चिन्तियं । अहो दारुणे निउत्त हि । एवंफला नरिन्दपच्चासन्नया । धन्ना खु ते जणा, सेवन्ति जे निदुजणाई तवोवणाएं । हा किमेत्थ कायव्वं त्ति | सोहणं होइ, जइ सो दीहाऊ न बाबाइज्जइ । समद्धासिओ चिन्तापिसाइयाए 'तहावि य अलङ्कणीओ देवासो' ति पयट्टो एवरेण । एत्यन्तरंमि छीयं केणावि तोरणपए से । तमायणिऊण विलम्बमाणो भणिओ सिद्धासनेमित्तिरण । भद्द विणयंधर, मा विलम्बे जओ सोम्मा नाम सत्तमी एसा छिक्का आरोग्गफला अणन्तरा अपुव्यअत्थलाभोत्तरा य । तहा य भणिय मिणमिसीहिंन्तेन ? । तया भणितम् न विज्ञप्तमेव मया महाराजाय 'किमनेनासंबद्धप्रलापेन' इति । अन्यथाऽतिक्रान्ताः कत्यपि वासराः सनत्कुमारस्य मां प्रार्थयमानस्य । न प्रतिपन्नं च तन्मया । अद्य पुनः स्वयमेवागत्याप्रतिपद्यमाना तस्य हृदयेप्सितमेवं कदर्थिताऽस्मि । ततः कुपितो राजा । भणितं च तेन - अरे विनयन्धर ! लघु तं दुराचारं कुलपांसनं व्यापादयेति । मया भणितम् - यद् देव आज्ञापयति । राज्ञा मणितम्-तथा त्वया व्यापादयितव्यो यथा न कोऽपि तद् लक्ष्यतीति । ततो मया चिन्तितम् - अहो दारुणे नियुक्तोऽस्मि । एवंफला नरेन्द्रप्रत्यासन्नता । धन्याः खलु ते जनाः सेवनो ये निर्दुर्जनानि तपोवनानि । हा किमत्र कर्तव्यमिति । शोभनं भवति यदि स दीर्घायुर्न व्यापाद्यते । समध्यासितश्चिन्तापिशाचिकया, ' तथापि चालङ्घनीयो देवादेश:' इति प्रवृत्त एतद्वयतिकरेण । अत्रान्तरे क्षुतं केनापि तोरप्रदेशे । तमाकर्ण्य विलम्बमानो भणितः सिद्धा देशनैमित्तिकेन । भद्र विनयन्धर ! मा विलम्बख, अतः सौम्या नाम सप्तम्येषा क्षुत् १ सोमा स्ख । Jain Education International For Private & Personal Use Only पञ्चमो भवो | ॥३९२॥ www.jainelibrary.org.
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy