________________
मराइच्चकहा
पञ्चमो भवो
॥३९३॥
| ॥३९३॥
FRESHERSARSWARARS
पति सेहमजत्तं वा हाणिं वुद्धिं खयं असिद्धिं वा । आरोग्गमत्यलाभं छीयंमि पयाहिणदिसासु ॥
तं एस इमीए विवागो। निमित्तन्तरजोगो य गच्छामि, निद्दोसवत्युविसओ विइण्णो ते रम्ना विरुद्धाएसो, नाहिप्पेओ य भवओ । ता मा संतप्प । जहा तुम चिन्तेसि, तहा एसो परिणमिस्सइ । किं तु सिग्धं पयट्रेहि, अन्नहा असोहणं परिणमइ ।। तो मए चिन्तियं । अणेयसंजणियपञ्चओ सिद्धाएसो खु एसो, एयं च एवं विहं पओयणं, विनवणागोयरोय कोवो देवस्स, सव्वहा विसममेयं ति चिन्तयन्तो गओ निययगेहं । हा को उण इहोवाओ ति चिन्तयन्तो गहिओ उव्वेएण । पुच्छिओ य जणणीए। पुत्तय, किमेवमुधिग्गो विय लिक्खीयसि । तओ मए 'नस्थि जणणीओ वि अबरं वीसासथाम' ति साहियं तीए । भणियं च णाए। पुत्तय न तए इपमणुचिट्ठियव्वं, कुलोवयारिपुत्तो खु एसो पुत्तयस्स त्ति । साहिओ कहियवुत्तन्तो। ता एवं ववत्थिए कुमारो पमाणे ति ॥ (छिका) आरोग्यफलाऽनन्तराऽपूर्वार्थलाभोत्तरा च । तथा च भणितमिदमृषिभिः--
प्रतिषेधमयत्नं (यात्र) वा हानि वृद्धि क्षयमसिद्धिं वा। आरोग्यमर्थलाभ क्षुते प्रदक्षिणदिक्षु ।। । तदेषोऽस्या विपाकः । निमित्तान्तरयोगतश्चावगच्छामि, निर्दोषवस्तुविषयो वितीर्णस्ते राज्ञा विरुद्धादेशः, नाभिप्रेतश्च भवतः । ततो
मा संतप्यस्व । यथा त्वं चिन्तयसि तथैष परिणस्यति । किन्तु शीघ्र प्रवर्तस्व, अन्यथाऽशोभनं परिणमति ततो मया चिन्तितम्-अनेकसंजनितप्रत्ययः सिद्धादेशः खल्वेषः, एतच्च एवंविधं प्रयोजनम्, विज्ञापनागोचरश्च कोपो देवस्य, सर्वश्रा विषममेतदिति चिन्तयन् गतो निजकगेहम् । हा कः पुनरिहोपाय इति चिन्तयन् गृहीत उद्वेगेन । पृष्टश्च जनन्या । पुत्र ! किमेवमुद्विग्न इव लक्ष्यसे ? । ततो मया 'नास्ति जननीतोऽप्यपरं विश्वासस्थानम्' इति कथितं तस्यै । भणितं चानया-पुत्र ! न त्वयेदमनुष्ठातव्यम्, कुलोपकारिपुत्रः खल्वेष पुत्रस्येति कथितः कथितवृत्तान्तः । तत एवं व्यवस्थिते कुमारः प्रमाणमिति ।।
८
Jain Education
For Private & Personal Use Only
RAJinelibrary.org