________________
R
समराइच्च
पञ्चमो भवो
कहा
||३९४॥
॥३९४॥
ठिो तुण्डिको विणयंधरो। तओ मए चिन्तियं । अहो मायासीलया इत्थिवग्गस्स । अहवा महिलिया नाम सुंयंगमगई वियकुडिलहियया, विज्जू विय दिन?पेम्मा, सरिया विय उभयकुलुच्छायणी, ससङ्गपवजा विय अपुढधम्मा, हिंसा विय जीवलोयगरहिय त्ति । अहवा किं इमीए चिन्ताए। अविवेयबहुला विसयविसलालसा ईइसी चेव महिलिया होइ । अह कहं पुण महाराएण तीए वयणओ एयमेवं चेव पडिवन्नं ति । अहवा ईदिसी मे अवत्या, जेण संभवइ एवं पि। अविमिस्सगारीणि किल जोवणाणि हवन्ति ।। इटा य सा महारायस्स । ता किमेत्थ जुत्तं ति। किं साहेमि जहट्ठियं महारायस्स । अहवा वावाइ जइ सा तवस्सिणी अवस्सं महाराएण। न कयं च से समीहियं । ता कहमन्नं पि अणत्थं से संपाडेमि । असाहिज्जमाणे य मइलणा मे कुलहरस्स । तहावि वरं मइलणा, न उण परपीड त्ति । चिन्तयन्तो भणिओ विणयंधरेण । ता आइसउ कुमारो, कि मए एत्थ कायव्वं ति । मए भणियं । भद्द, आएसयारी
स्थितस्तूष्णिको विनयन्धरः । ततो मया चिन्तितम्-अहो मायाशीलता स्त्रीवर्गस्य । अथवा महिलिका नाम भुजंगमगतिरिव कुटिलहृदया, विद्युदिव दृष्टनष्टप्रेमा, सरिदिव उभयकुलोच्छाइनी, ससंगप्रत्रज्येव अस्पृष्टधर्मा, हिंसेव जीवलोकगर्हितेति । अथवा किमनया चिन्तया। अविवेकबहुला विषयविषलालसा ईदृश्येव महिलिका भवति । अथ कथं पुनमहाराजेन तस्या वचनत एतदेवमेव प्रतिपन्नमिति ?। अथवा ईदृशी मेऽवस्था, येन संभवत्येत पि । अविमृश्यकारीणि किल सौवनानि भवन्ति । इष्टा च सा महाराजस्य । ततः किमत्र युक्तमिति । किं कथयामि यथास्थितं महाराजाय । अथवा व्यापाद्यते सा तपस्विनी अवश्य महाराजेन । न कृतं च तस्याः समीहितम् । ततः कथमन्यमप्यनर्थ तस्य संपादयामि । अकथ्यमाने च मलिनता मे कुलगृहस्य । तथापि वरं मलिनता, न पुनः परपीडेति चिन्तयन् भणितो विनयन्घरेण । तत आदिशतु कुमारः, किं मया कर्तव्यमिति । मया भणितम्-भद्र ! आदेशकारी त्वम्, ततः
१ कुलघायणी क । २ मे ग।
समक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org