________________
पश्चमो
समराइच्च
कहा
भवो
॥३९५॥
॥३९५॥
तुम, ता संपाडेहि रायसासणं किंवा मए दुरायारेण कुलफंसणेण जीवमाणेणं ति । अद्धभणिए छिकिय सिरिहराभिहाणेण रायमग्गचारिणा नरेणं ति । नियकहापडिबद्धं च रायमग्नगामिएहि महया सदेणं जंपियं बम्भणेहि 'भो कि बहुणा, न एस दोसयारी, एत्थ अम्हे कोसविसरहिं पञ्चाएमो' । एयमायण्णिऊण भगियं विणयंधरेण । कुमार, न तुमं दुरायारो, जओ जंपियं सिद्धाएसेण 'निद्दोस. बस्थविसओ विइण्णो ते रम्ना विरुद्धाएसो त्ति । अवितहाएसो यसो भयवं, न सहिओ य भवओ दुरायाराइसद्दो अवितहसूयगेहिं छिक्कादिनिमित्तेहिं । ता किं एइणा पलावप्पारण । साहेहि, कहं पुण इमं ववत्थियं; जेण विनवे मि महारायस्स । मए भणियं । भद्द, किमहं साहेमिः अम्बा एत्थ पमाणं । तेण भणियं । कुमार, न तुज्झ एत्य दोसो, दुट्ठाय सा पाव त्ति सामनओ निच्छियमिणं, विसेसं नावगच्छामि । ता किं ममेइणा। एवं चेव एवं विनवेमि महारायस्स; तओ सो चेव एत्थ अन्तं लहिस्सइ ति । भणिऊण उडिओ संपादय राजशासनम् , किं वा मया दुराचारेण कुलपासनेन जीवतेति अर्धभणिते क्षुतं श्रीधराभिधानेन राजमार्गचारिणा नरेणेति । निजकथाप्रतिबद्धं च राजमार्गगामिकैर्महता शब्देन जल्पितं ब्राह्मणैः 'भो ! किं बहुना, न एष दोषकारी, अत्र वयं+कोशविषयः प्रत्याययामः । एतदाकर्ण्य भणितं विनयन्धरेण । कुमार ! न त्वं दुराचारः, यतो जल्पितं सिद्धादेशेन 'निर्दोषवस्तुविषयो वितीर्णस्ते राज्ञा विरुद्धादेशः' इति । अवितथादेशश्च स भगवान् , न सोढश्च भवतो दुराचारादिशब्दोऽवितथसूचकैः क्षुतादिनिमित्तैः । ततः किमेतेन प्रलापप्रायेण । कथय कथं पुनरिद व्यवस्थितम् , येन विज्ञपयामि महाराजाय । मया भणितम्-भद्र ! किमहं कथयामि, अम्बाऽत्र प्रमाणम् । तेन भणितम्-कुमार ! न तवात्र दोषः, दुष्टा च सा पापेति सामान्यतो निश्चितमिदम् . विशेषं नावगच्छामि । ततः किं ममैतेन । एवमेवैतद् विज्ञपयामि महाराजाय, तत स एवात्र अन्तं लप्स्यते इति भणित्वोत्थितो विनयन्धरः, धृतो मया भुजादण्डे भणितश्च । भद्र ! | १ कोससबहेहिं ख। + कोशः-सत्यंकारार्थ तप्तलोहादिस्पर्शप्रमुखदिव्वविशेषः ।
CLASSES
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org