________________
मराइच्च-
पञ्चमो
कहा
मा
1३९६॥
॥३९६॥
विणयंधरो, धरिओ मए भुयादण्डे, भणिओ य । भद्द, अलं अम्बाए उवरि संरम्भेण । चञ्चलं जीवियं । न खलु एयं बहु मनिऊण गुरुयणसंकिलेसकरणं जुज्जइ । विणयंधरेण भणियं । कुमार, पुत्तो तुम महारायजसवम्मणो, किमेत्थ अवरं भणीयइ । अओ चेव मे तीए पावाए उवरि कोवो । ता करेहि पसाय; मुश्च मं, जेण विनवे मि एयं वइयरं देवस्स । मए भणियं । अलमिमिणा निब्बन्धेण । तेण भणियं । कुमार, अवस्समिणं मए देवस्स विनवियब्वं ति । मए भणियं । भद्द, जइ एवं, ता अवस्सं मए वि अप्पा वावाइयव्वो त्ति। एयमायण्णिऊण बाहुल्ललोयणो विसण्णो विणयंधरो। भणियं च णेण । अहो देवस्स असमिक्खियकारिया, जंईइसं पुरिसरयणमेवं संभावीयइ । धिरत्थु एयस्स देवसदो। मए भणियं । भद्द, मा तायं अहिक्खिवाहि को एत्थ दोसो तायस्स, मम चेव पुवकम्मपरिणई एस त्ति । तओ महासोयाभिभूपण भणियं विणयंधरेण । कुमार, जइ एवं, ता आइसउ कुमारो, किंमए पावकम्मेण कायव्वं ति । मए भणियं भद्द, आएसयारी तुमं, पावकम्मो अहं, ता संपाडेहि रायसासणं । किं मए दु(सीलेण जीवन्तरण । तेण भणियं । अलमम्बाया उपरि संरम्भेण, चन्चलं जीवितम्, न खल्वेतद् बहु मत्वा गुरुजनसंक्लेशकरणं युज्यते । विनयन्धरेण भणितम्-कुमार ! पुत्रस्त्वं महाराजयशोवर्मणः, किमत्र अपरं भण्यते । अत एव मे तस्या पापाया उपरि कोपः । ततः कुरु प्रसादम् , मुञ्च माम् , येन विज्ञपयाम्येतं व्यतिकरं देवस्य । मया भणितम्-अलमनेन निर्बन्धेन । तेन भणितम्-कुमार! अवश्यमिदं मया देवस्य विज्ञपितव्यमिति । मया भणितम्-भद्र ! यद्येवं ततोऽवश्यं मयाऽप्यात्मा व्यापादयितव्य इति । एतदाकर्ण्य बाप्पालोचनो विषण्णो विनयन्धरः। भणितं च तेन-अहो देवस्यासमीक्षितकारिता, यदीदृशं पुरुषरत्नमेवं संभाव्यते । धिगस्तु एतस्य देवशब्दः । मया भणितम् -भद्र ! मा तातमधिक्षिप, कोऽत्र दोषस्तातस्य, ममैव पूर्वकर्मपरिणतिरेषेति । ततो महाशोकाभिभूतेन भणितं विनयन्धरेण । कुमार! यद्येवं तत आदिशतु
१ -मायष्णिय । २ अहिक्खिव ख ।
Jain Education international
For Private & Personal Use Only
row.jainelibrary.org