SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥ ३९७ ॥ सम० ३४ Jain100 मामास कुमारो, किं इमिणा असंबद्धपलावेण वयणविष्णासेण, जहाह दुमीलो पात्रकम्मो धन्नो तुमं, भायणं सयलकल्लाणाणं, आलओ सयलगुणरयणाणं, कप्पतरुभूओ सयलसत्ताणं । किं बहुणा, निव्वुइदेोणप्पो ते लोकस्स वि । ता जई न विनयमेयं देवस, रवियन्वा सा रायदुट्टपत्ती, ता चिन्तेहि एत्थुवायं, जहा भवओ पाणधारणाणन्दियमणो देवस्स अणवराही हवामिति । तओ मए चिन्तियं न वात्राएइ एसो; अवावारन्तो य एवमवराहियं न पावेइ, जइ अलक्खिओ परियणेणं वसुभूइविइओ विपन्तिरमुद्गच्छामिति । चिन्तिऊण इमं चैव भणिओ विणयंधरो । भणियं च तेण । कुमार, को अम्नो उवायन्नु ति, ता अणुचि इणमेव कुमारो । अन्नं च पयहं चैव वैहणं सुवण्णभूमि, अज्जेव रयणीए मुश्चिस्स त्ति । तेणेव सुवण्णभूमिगमणेण अणुग्गहेउ मं कुमारो । मए भणियं । जं वो रोयइ ति ॥ I कुमारः, किं मया पापकर्मणा कर्तव्यमिति । मया भणितम्-भद्र ! आदेशकारी त्वम्, पापकर्माऽहम्, ततः संपादय राजशासनम् । किं मया दुष्टशीलेन जीवता । तेन भणितम् - मैवमादिशतु कुमारः, किमनेनासंबद्धप्रलापेन वचनविन्यासेन यथाऽहं दुष्टशीलः पापकर्मा, धन्यस्त्वम्, भाजनं सकलकल्याणानाम्, आलयः सकलगुणरत्नानाम्, कल्पतरुभूतः सकलसवानाम् किं बहुना ? निर्वृतिदानकल्पलोक्यस्यापि । ततो यदि न विज्ञपयितव्यमेतत्, देवस्य रक्षितव्या सा राजदुष्टपत्नी, ततश्चिन्तयात्रोपायम्, यथा भवतः प्राणधारणानन्दितमना देवस्थानपराधी भवामीति । ततो मया चिंतितम् न व्यापादयत्येषः, अव्यापादयंश्व एवभपराधितां न प्राप्नोति, यदि अलक्षितः परिजनेन वसुभूतिद्वितीयो विप्रकृष्टदेशान्तरमुपगच्छामीति । चिन्तयित्वा इमेव भणितो विनयन्धरः । भणितं च तेन कुमार ! कोऽन्य उपायज्ञ इति, ततोऽनुतिष्ठत्विदमेव कुमारः । अन्यच्च - प्रवृत्तमेव वहनं सुवर्णभूमिम्, अद्यैव रजन्यां मोक्ष्यते इति । तेनैव सुवर्णभूमि१- घणकप्पो ख । २ पवहणं क । For Private & Personal Use Only पञ्चमो भवो ॥३९७॥ inelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy