________________
समराइचकहा
पञ्चमो भवी
॥३९८॥
॥३९८॥
SCGOOMADIEAAAAAA
__एत्थन्तरंमि समागओ संझासमओ । निग्गो अहं वसुभूइविणयंधरसमेओ तामलित्तीओ, गओ वेलाउलं । समप्पिया अम्हे | विणयंधरेण सबहुमाणं वहणसामिणो समुदत्तस्स, पडिच्छिया तेण । अइकन्ता थेववेला । सामुग्गओ कामिणीगण्डपण्डुरो चन्दो, समागया संखुद्धजलयरनिनायगम्भिणा समुद्दवेला । समारूढो य अहयं वसुभूइदुईओ जाणवत्तं । चलणेसु निवडिऊण 'कुमार, न मे कुप्पियव्वं' ति भणिऊण बाहोल्ललोयणो 'नियत्तो विणयंधरो । कयाई मङ्गलाई, उवउत्तो कैण्णहारो, आपूरियं जाणवतं, पयर्टी पवणवेगेण । एत्थन्तरंमि वसुभूइणा भणियं । भो वयंस, किमयति । तओ मए साहिओ अणङ्गवइवुत्तन्तो। तेण भणियं । अह किं पुण जहद्वियं चेव न निवेश्यं महारायस्स । मए भणियं । वयंस, अणङ्गवइपीडाभएणं ति ।
पत्ता अम्हे दमास मेत्तेण कालेण सुवण्णभूमि, ओइण्णा पवहणाओ। गया सिरिउरं नाम नयरं । दिवो य तत्थ सेयवियावत्थगमनेनानुगृह्णातु मां कुमारः । मया भणितम्-यद् वो रोचते इति ॥ ____ अत्रान्तरे समागतः सन्ध्यासमयः । निर्गतोऽहं वसुभूतिविनयन्धरसमेतः तामलिप्तीतः, गतो वेलाकुलम् । समर्पितावावां विनयन्धरेण सबहुमान वहनस्वामिनः समुद्रदत्तस्य । प्रतीष्टौ तेन । अतिक्रान्ता स्तोकवेला । समुद्गतः कामिनीगण्डपाण्डुरश्चन्द्रः, समागता संक्षुब्धजल चरनिनादगर्भिता समुद्रवेला । समारूढश्चाहं वसुभूतिद्वितीयो यानपात्रम् । चरणयोर्निपत्य 'कुमार ! न मे कुपितव्यम्' इति भणित्वा बाष्पाद्रलोचनो निवृत्तो विनयन्धरः । कृतानि मङ्गलानि, उपयुक्तः कर्णधारः, आपूरितं यानपात्रम् , प्रवृत्तं पवनवेगेन । अत्रान्तरे वसुभूतिना भणितम्-भो वयस्य ! किमेतदिति । ततो मया कथितोऽनङ्गवतीवृत्तान्तः । तेन भणितम्-अथ किं पुनर्यथास्थितमेव न निवेदितं महाराजाय । मया भणितम्-वयस्य ! अनङ्गवतीपीडाभयेनेति ।
१ विणियत्तो ख । २ कण्णधारो ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org