SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥ ३९९॥ 1 व्वओ समिद्धिदत्तसेद्वित्तो वाणिज्जसमागओ मणोरहदत्तो नाम बालवयंसओ त्ति, तेण वि य अम्हे । तओ असंभावणीयागमणसंकेण निरूविया कंचि कालं, विहसियं च अम्हेहिं । तओ पञ्चभिन्नाया अम्हे । पणमिऊण हरिसविसायगब्भिणं जपियं तेण । कुमार, अवि कुसलं महारायस्त । मए भणियं 'कुसलं' । नीया तेण सगिहं । कओ णे विभवपीइसरिसो उवयारो । अत्तत्तरकालंमि पुच्छिओ आगraj। तानिव्वेण विणिग्गओ, सीहलेसर नियमाउलसमीवं गमिस्सामि' त्ति साहिऊण सबहुमाणं भणिओ य एसो । सीहलtaara हिरण होयव्वं' ति । मणोरहदत्तेण भणियं । जं कुमारो आणवेइ । अइकन्तो कोइ कालो । पीइलडिओ विओयभीरुत्तणेण न साहेइ णे उवलद्धं पि सीहलदीवगामियं वहणं । अन्नया य मुणिउण अम्हाण मूसूयत्तणं भणियमणेण । कुमार, किमक्स्समासन्नमेव गन्तब्वं कुमारेण । मए भणियं । वयंस, पओयणं मे अस्थि ति । तेण भणियं । जइ एवं, ता खमियन्धं कुमारेण, प्राप्तावावां द्विमासमात्रेण कालेन सुवर्णभूमिम् । अवतीर्णौ प्रवहणात् । गतौ श्रीपुरं नाम नगरम् । दृश्च तत्र श्वेतविकावास्तव्यः समृद्धिदत्तश्रेष्ठपुत्रो वाणिज्यसमागतो मनोरथदत्तो नाम बालवयस्य इति, तेनापि चावाम् । ततोऽसंभावनीयागमनशङ्केन निरूपितौ कञ्चित्कालम्, विहसितं चावाभ्याम् । ततः प्रत्यभिज्ञातावावाम् । प्रणम्य हर्षविषादगर्भितं जल्पितं तेन । कुमार ! अपि कुशलं महारा जस्य । मया भणितं कुशलम् । नीतौ तेन स्वगृहम् । कृतो नौ विभवप्रीतिसदृश उपचारः । भुतोत्तरकाले पृष्ट आगमनप्रयोजनम् । 'तातनिर्वेदेन विनिर्गतः सिंहलेश्वरनिजमातुलसमीपं गमिष्यामि' इति कथयित्वा सबहुमानं भणितश्चैव: । 'सिंहलद्वीपगामिवहनोपलम्भेऽवहितेन भवितव्यम्' इति । मनोरथदत्तेन भणितम् - यत्कुमार आज्ञापयति ।। अतिक्रान्तः कोऽपि कालः । प्रीतिलङ्घितो वियोगभीरुत्वेन न कथयति नौ उपलब्धमपि सिंहलद्वीपगामिकं वहनम् । अन्यदा च ज्ञात्वाऽऽवयोरुत्सुकत्वं भणितमनेन । कुमार ! किमवश्यमासन्नमेव १ - मणसं किरण ख । Jain Education International For Private & Personal Use Only पञ्चमो भवो ॥ ३९९ ॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy