SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥३८१ ॥ ईसिविहारायारद्धसहि पण कहा पवन्धा विममाणिकपेज्जुतकणया सणावचिट्ठा विलासवइति । तओ तं दण मोहतिमिरदोसेण अणिरूविऊण परमत्थं अक्विप्यन्तहिययं फुरन्तवाहुजुयलो परिचिन्तिउं पयत्तो । किह ओहामियसुरसुन्दरिख्वाइसयं विणिम्मियं दतुं । विहिणो वि नृणमेयं बहुमाणो आसि अप्पाणे ॥ एसा चावायडूणविलं मुणिऊण वम्महं विहिणा । जणहिययभेयण सहा विणिम्मिया हत्यभल्लि व् ॥ एत्थन्तरंमि समागओं से अहं दंसणगोयरं, पुलइओ य तीए ससिणेहमारत सगधवलेहिं चलन्ततार एहिं नयणेहिं ससज्झसा विय अणाचिक्खणीयं अवत्थन्तरमणुहवन्ती समुट्टिया एसा । तओ [भणियं अगंगसुन्दरीए सुसागयं मयरद्धयस्स, ] मैंए वि भणियं सागयं वसन्तलच्छीए । सुन्दरि, अलं संभ्रमेण । एत्यन्तरंमि तं चैवासणमुचदंसिऊण भणियं अणङ्गसुन्दरीए । उवविसउ कुमारो । विलासवणं ति बहुमाणेण उवविट्ठो अहं । उवणीयं च मे कलभोयमयतलियाए तम्बोलं । तं च वेत्तूण भणियं मए । उवविस उ पविष्टा विलासवतीति । ततस्तं दृष्ट्वा मोहतिमिरदोषेणानिरूप्य परमार्थमाक्षिप्यमानहृदयं स्फुरद्बाहुयुगलः परिचिन्तयितुं प्रवृत्तः । कथम् ? तुलितसुरसुन्दरीरूपातिशयां विनिर्मितां दृष्ट्वा । विधेरपि नूनमेतां बहुमान आसीदात्मनि ॥ एषा चापाकर्षणविकलं ज्ञात्वा मन्मथं विधिना । जनहृदयभेदनसहा विनिर्मिता हस्तभहिरिव ।। अत्रान्तरे समागतस्तस्याहं दर्शनगोचरम् दृश्च तथा सस्नेहमार क्त कृष्णधवलाभ्यां चलत्तारकाभ्यां नयनाभ्याम् । ससाध्वसेव अनाख्येयमवस्थान्तरमनुभवन्ती समुत्थितैषा । ततो [भणितमनङ्गसुन्दर्या - सुखागतं मकरध्वजस्य ] मयाऽपि भणितम् - स्वागतं वसन्तलक्ष्म्याः । सुन्दरि ! अलं संभ्रमेण । अत्रान्तरे तदेवासनमुपदर्थ भणितमनङ्गसुन्दर्या - उपविशतु कुमारः । विलासवत्यासनमिति बहुमानेनोपविष्टो - १ पज्जन्त० ख । २ अन्नाणमोहदो ० ख । ३ अयं कोष्ठान्तर्गतः पाठः क ग पुस्तके नास्ति । ४ मए भ० क । ५ ० आसणे ति ख । et Jain Education International For Private & Personal Use Only पञ्चमो भवो ॥ ३८१ ॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy