________________
समराइच्चकहा
॥३८०॥
करेहिं, परिपण्डला ए महमुत्ताहलमालापरिगयाए तिलेहालंकियाए सिरोहराए, बन्धूय करणिल्लेणं सहावारुणेण अहरेण, विणिज्जियकुन्दकुसुमसोहेहिं विभिन्तमऊहजालसोहिल्ले हिं दसणेहिं, उत्तुङ्गेणं सहावरमणिज्जेणं नासावंसएण, कन्तिपडिपूरिएहिं विणिज्जियचंदबिम्ब सोहिं असोय पल्लवावयं स पेडियपडिमेटिं गण्डपासेहिं, विउद्धव कुवलयदलकन्तिसुकुमालेहिं सुपम्हलेहिं दंसणगोयरावडियजमणान्दनिय हिं, गैहकल्लोलदरगहियमियङ्कमण्डलनिहेण सुसिणिद्धालयाउलेणं निडालवट्टेणं, वयणाणुरुवेर्हि जच्चतवणिज्जतैलवत्तियासण। हेहिं अप्पियत्रयणासवणेहिं सवणेहिं, जिगझाणाणलडज्झन्तमयण धूमुग्गारेण पित्र कसिणकुडिलेणं मालई कुसुमद म सुरहिगन्धायड्डियभ पन्तमुहल भमरोलिपरियएणं केसकलावेणं, तिहुयणेकसुन्दरपरमाणुवैिणिम्मियं पिव अपडिरूवं रूवसोहं वहन्ती, समालिङ्गिताभ्यां परिणाहोद्भिद्यमानाभ्यामपयोधराभ्यां पयोधराभ्याम्, सुप्रतिष्ठिताभ्यां बाहुलताभ्याम्, अशोकपल्वविभ्रमाभ्यां सुप्रशस्तरेखाऽलंकृताभ्यां माणिक्यपर्युक्तकनककटकसनाथाभ्यामनुचितकर्माकराभ्यां कराभ्याम्, परिमण्डलया महन्मुक्ताफलमालापरिगतया त्रिरेखालंकृतया शिरोधरया, बन्धूकसदृशेण स्वभावारुणेनाधरेण, विनिर्जितकुन्दकुसुमशोभैर्विनिर्गच्छन्मयूखजालशोभमानैर्दशनैः, उत्तुङ्गेन स्वभावरमणीयेन नासावशेन, कान्तिप्रति पूरिताभ्यां विनिर्जितचन्द्रविम्ब शोभाभ्यामशोकपल्लवावतंसकपतितप्रतिबिम्बाभ्यां गण्डपार्श्वाभ्याम्, विबुद्धकुवलयदलकान्ति कुमालाभ्यां सुपक्ष्मलाभ्यां दर्शनगोचरापतितजनमन आनन्दनाभ्यां नयनाम्यां ग्रहकोलेषद्गृहीतमृगाङ्कनिभेन सुस्निग्धाला कुलेन ललाटपट्टेन, वदनानुरूपाभ्यां जात्यतपनीयतलवर्तिकासनाथाभ्याम प्रियवचनाश्रवणाभ्यां श्रवणभ्याम् जिनध्याना नलदह्यमानमदनधूमोद्गारेणेव कृष्णकुटिलेन मालतीकुपुमदामसुरभिगन्धाक र्पितभ्रमन्मुखर भ्रमरावलि परिगतेन केशकलापेन, त्रिभुवनैकसुन्दरपरमाणुविनिर्मितामिवाप्रतिरूपां रूपशोभां वहन्ती, ईषद्विहसितारब्ध सखीजनकथाप्रबन्धा विमलमाणिक्यप्रयुक्त (स्वचित) कनकासनो - १ करणिल्लं (दे) सदृशम् | २ ० पडिमा एहिं गण्डहवासेहिं ख । ३ कल्लोलो (दे) शत्रुः राहुरित्यर्थः । ४ तलवत्तियं (दे) कर्णाभरणम् । ५ ० विणिग्नित्रियं ख ।
Jain Education International
For Private & Personal Use Only
पञ्चमो
भवो
॥ ३८० ॥
www.jainelibrary.org