SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा पञ्चमो भवो ॥३७९॥ ॥३७९॥ -25 ARCRACी कुम्मुन्नएहिं घणसरलकोमलगुलि बहुसिएहिं अलविख जमाणसिराजालमणहरेहिं निम्मलनहमऊहोहपडिबद्धपरिएसमण्डले हिं अलद्धहिययपवेसेणं पित्र पुव्वसेवासंपायणोवायचउरेणं जावयराएणं पडिवन्नएहिं चलणेहिं, चलणाणुरूवाहि चेन पसन्नसुकुमालाहिं अकयकुङ्कुमरायपिञ्जराहिं जनियाहिं, मयण नमलतोणीरकरणिल्लेणं पैयामथोरेणं च निरन्तरेणं च ऊरुजुयलेणं, उत्तत्तकणयनिम्मिएणे व पीवरेणं घडियविमलमणिमेहलाहरणेणं अगङ्गभवणेणं पिव वित्थिण्णेणं नियम्बविम्बेणं, सयल तेलोकलायण्णसलिलनिवाणेणं पिव सहावगम्भीरेणं नाहिमण्डलेगं, कुसुमाउहचावले हाचिभमाए तणुमज्झपसाहणाएं रोमराईए, जोधणारुहणसोबाणभूयतिबलिसणा हेणं मज्झेण, ईसानडिएण लायष्णाइसयलम्पडेणं पिव मयणेण सई समालिङ्गिएहिं परिणाहुन्भिज्जन्त एहि अपोहरेहिं पोहरेहि, मुपइद्वियाहि बाहुलयाहिं, असोयपल्लवविब्भमेहिं सुपसत्थले हालंकिएहि माणिकपज्जुत्तकणयकडयसणाहेहिं अणुचियकम्माकरेहि प्रणयिनीव तारागणपरिवृता, राजहंसीव कलहंसीपरिवारा, समुद्रवेलेच स्थूलमुक्ताफलकलितसलावण्यपयोधरा, अनङ्गगृहिणीव ऋतुलक्ष्मीपरिगता, चित्तानुकूलानुरक्तसखीजनमध्यगता, लघूकृतरक्तकमलशोभाभ्यां कूर्मोन्नताभ्यां धनसरलकोमलाङ्गुलिविभूषिताम्रा अलक्ष्यमाणशिरा जालमनोहराभ्यां निर्मलनखमयूखौघप्रतिबद्धपरिवेशमण्डलाभ्यामलब्धहृदयप्रवेशेनेव पूर्वसेवासंपादनोपायचतुरेण यावकरागेण प्रतिपन्नाभ्यां चरणाम्याम् , चरणानुरूपाभ्यामेव प्रसन्नसुकुमालाभ्यामकृतकुङ्कुमरागपिञ्जराभ्यां जङ्घाभ्याम् , मदनयमलतूणीर (करणिल्लेणं) सदृशेण (पयाम) अनुपूर्वस्थलेन च निरन्तरेण च ऊरुयुगलेन, उत्तप्तकनकनिर्मितेनेव पीवरेण घटितविमलमणिमेखलाभरणेन अनङ्गभवनेनेव विस्तीगैन नितम्बबिम्बेन, सकलत्रैलोक्यलावण्यसलिलनिपानेनेव स्वभावगम्भीरेण नाभिमण्डलेन, कुसुमायुधचापलेखाविभ्रमया तनुमध्यप्रसाधनया रोमराज्या, यौवनारोहणसोपानभूतत्रिवलिसनाथेन मध्येन, ईश (नडिएण) व्याकुलितेन लावण्यातिशयलम्पटेनेव मदनेन सदा | १ घनमसण ख । २ पयाममणुपुब्वं (देशी, २-६.) ३ ०कणयमयनि० का ४ रोमराइयाए ख । | - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy