SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ पश्चमो समराइच्च कहा भवो ॥३७८॥ ॥३७८॥ तमुज्जाणं । दिवा य तत्थ रुक्ख सत्यविकोवियपुरिससंपाइयागालडोहलपस्यवियारोवलक्खिज्जमाणसरूवा सव्वे उऊ । पढमं चेव कुसुमियतिलयासोयसिन्दुवारमञ्जरीमणहरो वसन्तो, तो वि य वियसियसुरहिमल्लियाकुसुमसोहिओ गिम्हो, तओ कयम्बकुसुमगन्धाणुवासिओ घणसमओ, तयो गइन्दमयगन्धाणुवामियसत्तच्छयकुसुमसमुग्गमो सरयकालो, तओ परिपिचरपियगुमञ्जरीकयावयंसो हेमन्तो, तो वियम्भिउद्दामकुन्द कुसुमहरहासधवलो सिसिरसमो त्ति । तओ तं दळूण चिन्तियं मए । अहो मणुस्सलोयदुल्लहा इयं उज्जाणरिद्धी । तहिं च जाव थेवकालं चिट्ठामि, ताव सा आगया अणङ्गसुन्दरी । भणियं च तीए । कुमार, आसणपरिग्गहेण अलंकरेहि एयं चन्दणलयाहरयं । तओ मए पुलोइयं वसुभूइवयणं । भणियं च तेण 'जं एसा भणइ' त्ति । तओ अम्हे गया चन्दणलयाहरयं । दिट्ठा य तत्थ जलहरोयरविणिग्गयरयणियरपणइणि व्ब तारायणपरिवुडा रायहंसि व्व कलहंसिपरिवारा समुद्दवेल व्व थूलमुत्ताहलकलियसलायण्णपओहरा, अणङ्गघरिणि व्य उउलच्छिपरिगया चित्ताणुकूलाणुरत्तनिउणसहियणमझगया लहुइयरत्तकमल पोहेहि मे उत्सवः । दत्तं वसुभूतये कटकयुगलम् । भणितश्चैषः-वयस्य ! न खल्वहं भवन्तमप्रमाणीकरोमीति । गतावावां तदुद्यानम् । दृष्टाश्च तत्र वृक्षशास्त्रविकोविद पुरुषसंपादिताकालदोहदप्रसूतविकारोपलक्ष्यमाणस्वरूपाः सर्वे ऋतवः । प्रथममेव कुसुमिततिलकाशोकसिन्दुवारमजरीमनोहरो बसन्तः, ततोऽपि च विकसितसुरभिमल्लिकाकुसुमशोभितो ग्रीष्मः, ततः कदम्बकुसुमगन्धानुवासितो घनसमयः, ततो गजेन्द्रमदगन्धानुवासितसप्तन्छदकुसुमसमुद्गमः शरत्कालः, ततः परिपिञ्जरप्रियङ्गमञ्जरीकृतावतंसो हेमन्तः, ततो विजृम्भितोद्दामकुन्दकुसुमहरहासधवलः शिशिरसमय इति । ततस्तं दृष्ट्वा चिन्तितं मया-अहो मनुष्यलोकदुर्लभेयमुद्यानऋद्धिः । तत्र च यावत् स्तोककालं तिष्ठामि तावत्साऽऽगताऽनङ्गसुन्दरी । भणितं तया-कुमार ! आसनपरिग्रहेण च अलंकुरु एतचन्दनलतागृहम् । ततो मया दृष्टं वसुभूतिवदनम् । भणितं च तेन 'यदेषा भणति' इति । तत आवां गतौ चन्दनलतागृहम् । दृष्टा च तत्र जलधरोदरविनिर्गतरजनीकर RAIGARH Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy