________________
पञ्चमो
समराइच्च
कहा
॥३७७॥
॥३७७॥
RRRRORROR
पावियव्य'ति । अणसुन्दरीए भणियं-समाणरूवाणुरायकुलकन्नयाहरणं पि अणिन्दिओ चेव विही। मए भणियं । अस्थि एवं, किंतु अञ्चन्तसिणेहवन्तो महाराओसणकुमारस्स, जओ अपडिहओ सव्वत्थामेसु गइपसरो, उवन्नत्यं च तस्स सबहुमाणं महारापण जीवणं। ता कयाइ पत्थिओ चेव देइस्सइ ति । ता किं एइणा । निवेएहि ताव एयं वुत्तन्तं सामिणीए, चिन्तेहि य उवायं, कहं पुण एयाणं दसणं संजाइस्सर ति । अणङ्गसुन्दरीए भणियं-निवेएमि एयं । दसणोवाओ पुणे, नेइस्सं अहं सामिणि मन्दिरुजाणं, तुमं पिय कुमारं घेत्तृण तहिं चेव सन्निहिओ हवेज्जासि सि । पडिस्सुयं च तं मए । संपर्य तुम पमाणं ति ॥
तओ एयं सोऊण मोहदोसेणाहं सव्वसोक्खाणं पिव गओ पारं, पीईए वि य पाविओ पीई, धिईए व अवलम्बिओ धिई ऊसवेण विय कओ मे ऊसवो। दिन्नं वसुभूइणो कड यजुयलं । भणिओ य एसो। वयंस, न खु अहं भवन्तमप्पमाणी करेमि त्ति । गया अम्हे मया भणितम्-न निरुद्यमः, किन्तूपाय विचिन्तयति 'कथं पुनरनिन्दितेन विधिनैषा प्राप्तव्या' इति । अनङ्गसुन्दर्या भणित-समानरूपानुरागकुलकन्यकाहरणमपि अनिन्दित एव विधिः । मया भणितम्-अस्त्येतत्, किन्तु अत्यन्तस्नेहवान् महाराजः सनत्कुमारस्य, यतोऽप्रतिहतः सर्वस्थानेषु गतिप्रसरः, उपन्यस्तं च तस्य सबहुमानं महाराजेन जीवनम् । ततः कदाचित् प्रार्थित एव दास्यतीति । ततः किमेतेन । निवेदय तावदेतं वृत्तान्तं स्वामिन्य, चिन्तय चोपायम् , कथं पुनरेतयोर्दर्शनं संजनिष्यते इति ? अनङ्गसुन्दा भणितम्निवेदयाम्येताम् । दर्शनोपायः पुनर्नेष्येऽहं स्वामिनी मन्दिरोद्यानम् । त्वमपि च कुमारं गृहीत्वा तत्रैव सन्निहितो भवेरिति । प्रतिश्रुतं च तन्मया । साम्प्रतं त्वं प्रमाणमिति ।
तत एतच्छत्वा मोहदोषेणाहं सर्वसौख्यानामिव गतो पारम्, प्रीत्येव प्राप्तः प्रीतिम्, धृत्येवावलम्बितो धृतिम् , उत्सवेनेव कृतो
१ जायइ ति खा २ महामोह ० ख।
| Jain Education Interational
For Private & Personal Use Only
www.sainelibrary.org