________________
समराइच्चकहा
॥३७६॥
SSSSSSSURE
रिणी। एत्यन्तरंमि किंकायब्वमूढा अविसज्जिया चेव रायध्याए निग्गया रायगेहाओ, आगया सभवणं, निरूविओ विसेसेण, न लद्धान
पञ्चमो य तस्स पउत्ती। ता किं पुण अहं सामिणीए विनविस्सं ति समद्धासिया चिन्तापिसाइयाए । ता एयं मे उव्वेयकारणं ति ॥ मए भवो भणियं-परिचय चिन्तापिसाइयं, जाणामि अहयं तं जुवाणयं । ता तहा करिस्सं, जहा ते सामिणी निव्वुया भविस्सह त्ति । अणङ्गसुन्दरीए भणियं-साहेहि ताव, कहं तुमं जाणासि, को वा सो जुवाणओ।मए भणियं-अप्पाणनिव्विसेसो वयंसओ, अहवा सामि- ॥३७६॥ सालो, अओ वियाणामि । सो पुणो सेयवियाहिवस्स महारायजसवम्मणो पुत्तो सणंकुमारो नाम । तस्स कीलानिमित्तं अणङ्गनन्दणं पत्थियस्स पेसिया तीए बउलमालिया, बहुमन्निया य तेणं । अणङ्गसुन्दरीए भणियं-जइ एवं, ता अलं ते सामिसालेण, जो एवं पि सामिणी हिययं वियाणिय निरुज्जमो चिट्ठइ । मए भणियं । न निरुजमो, किं तु उवायं विचिन्तेइ 'कहं पुण अणिन्दिएण विहिणा एसा | | वीणाविनोदः कर्तव्य' इति । ततो गुरुजनलज्जालुतया जल्पितं तया-यद्येवं ततो लघु वीणाचार्या शब्दय । शब्दिता वीणाचार्या ।।
अत्रान्तरे किंकर्तव्यमूढा अविसर्जितैव राजदुहित्रा निर्गता राजगेहात् , आगता स्वभवनम् , निरूपितो विशेषेण, न लब्धा च तस्य प्रवृत्तिः । ततः किं पुनरहं स्वामिन्यै विज्ञपयिष्यामि' इति समाध्यासिता चिन्तापिशाचिकया। तत एतन्मे उद्वेगकारणमिति ॥ मया भणितम्-परित्यज चिन्तापिशाचिकाम् , जानाम्यहं तं युवानम् । ततस्तथा करिष्यामि यथा ते स्वामिनी निवृता भविष्यतीति । अनङ्गसुन्दर्या भणितम्-कथय तावत् , कथं त्वं जानासि, को वा स युवा ?। मया भणितम्-आत्मनिर्विशेषो वयस्यः, अथवा स्वामी, अतो विजानामि । स पुनः श्वेतविकाधिपस्य महाराज यशोवर्मणः पुत्रः सनत्कुमारो नाम । तस्य क्रीडानिमित्तमनगनन्दनं प्रस्थितस्य प्रेषिता तया बकुलमालिका, बहुमता च तेन । अनङ्गसुन्दर्या भणितम्-यद्येव ततोऽलं ते स्वामिना, य एवमपि स्वामिनीहृदयं विज्ञाय निरुद्यमस्तिष्ठति ।
१ जहा एसा ते ख
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org