SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा पञ्चमो भवो ॥३७५॥ ॥३७५॥ णन्दकारयं चेव, तं मुणउ देवो । तओ लज्जावणयवयणकमलं ईसि विहसिऊण णुवन्नो अहं । वसुइणा भणियं-तओ, देव, निमिया सहियाहिं उच्छङ्गसयणिज्जे,वीजिया मए बाहसलिलसित्तेण तालियण्टेण, दिन्नं च से सहावसीयलवच्छत्थलंमि चन्दणं,उवणीओ मुणालियावलयहारो, लद्धा कहवि तीए चेयणा, उम्मिल्लियं अलद्धनिद्दाक्खेयपाडलं लोयणजुयं । मए भणियं-सामिणि, किं ते बाहइ त्ति। तो उकडयाए मयणवियारस्स अगवेक्खिऊण सहियणं अव्वत्तं चेव जंपियं तीर 'तस्स चेवादसणं' ति । तओ मए तीए साहारणत्थं अलियं चेव जंपियं । सामिणि, धीरा होहि, उवलद्धा तस्स मए पउत्ती, विनविस्सं, सामिणि, तमन्तरेण । तो विहसियं तीए, दिन्नं च मे कडिसुत्तयं । एत्थन्तरंमि समागया से जणणी, भणिया य तीए। जाय विलासबइ, सारेहि वीणं, जो आणतं महाराएण 'अज्ज तए वीणाविणोओ काययो' त्ति । तओ गुरुयणल जालुयाए जंपियं तीए । जइ एवं, ता लहं वीणायरिणिं सदेहि । सदिया वीणाय(प्राणान्तकष्ट) जीवितेन । बसुभूतिना भणितम्-देव ! वृत्तं खल्वेतत् , कथावसानमपि तावद् हृदयानन्दकारकमेव, तच्छृणोतु देवः । ततो लज्जावनतवदनकमलमीषद् विहस्य निपन्नो (सुप्तोऽ)हम् । वसुभूतिना भणितम्-ततो देव ! न्यस्ता सखीभिरुत्संगशयनीये, वीजिता | मया बाष्पसलिलसिक्तेन तालवृन्तेन, दत्तं च तस्य स्वभावशीतलवक्षःस्थले चन्दनम् , उपनीतो मृणालिकायल यहारः, लब्धा कथमपि तया चेतना, उन्मिलितमलब्धनिद्राखेदपाटलं लोचनयुगन् । मया भणितम्-स्वामिनि ! किं ते बाधते इति ? । तत उत्कटतया मदन विकारस्यानपेक्ष्य सखीजनमव्यक्तमेव जल्पितं तया 'तस्यैवादर्शनम् । ततो मया तस्याः संधारणार्थमलीकमेव जल्पितम्-स्वामिनि ! धीरा भव, उपलब्धा तस्य मया प्रवृत्तिः, विज्ञपयिष्यामि स्वामिनि ! तमन्तरेण (अवसरेण)। ततो विहसितं तया, दत्तं च मे कटिसूत्रकम् । अत्रान्तरे समागता तस्या जननी । भणिता च तया-जाते विलासवति ! सारय वीणाम् , अत आज्ञप्तं महार जेन 'अद्य त्वया १ सुपादु ख। teAECRENCC Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy