SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥३७४॥ T एस वुत्तन्तो मए बब्बरियासयासाओ, पुणौ रायधूयाओ त्ति । समासासिया सा मए । सामिणि, अलं विसाएणं, संवाएमि सामिर्णि हिययवल्लहेण । न खण्डिज्जइ कोमुई मयलञ्छणेणं ति । भणिऊण पणिहिलोयरिं निरूविओ सो, न उण उवलद्धोति । तओ य सा अज्जम वियाओ चैव असंपाइयपओयणं मं अवगच्छिऊण निव्भरुकण्ठा पराहीणहियया संकन्तद् सहसरीरसंतावं परिच्चइय सेयणीयं अवलम्ब सहीणं उपरितलमारूढा । दक्खिणाणिलेण य सविसेसपज्जलिज्जन्तमयणाणला उन्हें च दीहं च नीससिय तं चैव रायमगुद्दे पुलोइउं पचत्ता । पव्वालिया य से अहिययरं वाहसलिलेण दिट्ठी । तओ सहसा चैव झणझणारवमुहलमणिवलयं विहुणिय कैरपल्लवं अस्थिय अङ्गसंधारयं सहियायणं मोहमुवगय त्ति । तओ ससंभन्तो उट्टओ अहं, भणिभो य वसुभूई । वयस्स, कहिं सा हिययाणन्दयारिणी, दंसेहि मे, अलं तीए अच्चाहिए 'जीविएण । वसुभूइणा भणियं देव, वत्तं खु एयं, कहावसाणं पि ताव हिययातत्प्रभृत्येव परित्यक्तनिजकव्यापारा तथा कृता मन्मथेन यथाऽवेक्षितुमपि न पार्थते (शक्यते) | विज्ञातश्चैव वृत्तान्तो मया बर्बरिका (चेटी) सकाशात् पुना राजदुहितुरिति । समाश्वासिता सा मया - स्वामिनि । अलं विषादेन, संपादयामि स्वामिनीं हृदयवल्लभेन । न खण्ड्यते कौमुदी मृगलाच्छनेनेति भणित्वा प्रणिधिलोचनैर्निरूपितः सः, न पुनरुपलब्ध इति । ततश्च सा अद्य मदनविकारत एवासंपादितप्रयोजनां मामवगत्य निर्भरोत्कण्ठा पराधीनहृदया संक्रान्तदुःसहशरीरसंतापं परित्यज्य शयनीयमवलम्ब्य सखीजनमुपरितलमारूढा । दक्षिणानिलेन च सविशेषप्रज्वाल्यमानमदनानला उष्णं च दीर्घ च निःश्वस्य तमेव राजमार्गोद्देशं द्रष्टुं प्रवृत्ता । छादिता च तस्या अधिकतरं वाप्पसलिलेन दृष्टिः । ततः सहसैव झणझणारवमुखरमणिवलयं विधूय करपल्लवमपहस्तयित्वाऽङ्गसंधारकं सखीजनं मोहमुपगतेति । ततः ससंभ्रान्त उत्थितोऽहम् भणितश्च वसुभूतिः । वयस्य ! कुत्र सा हृदयानन्दकारिणी ? दर्शय मे, अलं तस्या अत्याहिते १ सयणज्जं । २ सहियणि ख ३ नियकर० ख । ४ जीएण ख । Jain Education International For Private & Personal Use Only पञ्चमो भवो 1130811 www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy