SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥३७३॥ सम० ३२ कारणं । ती भणियं 'मयणवियारो' । तओ मए भणियं-केण पुण भयवया वीयरागेग विष खण्डियं विणिज्जियसुरासुरस्स रमणानन्दयारिणो पञ्चवाणस्स सासणं । तीए भणियं-न याणामि खण्डियं न खण्डियं ति । एत्तिओ उण मे संतावो, जं से मणोरहविसओ न नज्जइ । मए भणियं 'कहं विय' । तीए भणियं सुण । पवते मयणमहूसवे निंग्गयासु नयरचचरीसु चच्चरियामेत्तसंगयाए दिट्ठो इमीए-अणुमाणओ वियाणामि-मुत्तिमन्तो विय कुसुमाउहो कोवि जुवाणओ । अन्नदा केह ईइसस्स कन्नयारयणस्स अणी से वरे अहिलासोति । न पत्थइ पङ्कयसिरी हढवणाई । मुक्का य तीए तस्सुवरि सहत्यगुत्था बउलमालिया, निवडिया से इमी वि य कण्ठ मोहिं । तरिहुत्तमवलोइऊण निमिया य तेणं अन्नजणसंपाय भीरुययाए घेत्तृण तीए हिययं पिव कण्ठमि । अइकन्तो य सो । बिलावसई वि य तयैष्पभूइमेव परिचत्तनिययवावारा तहा कया वम्महेण, जहा अविक्खिउं पि न पारीयइत्ति । विघ्नाओ य मे भिन्नदेहा अपि आत्मनिर्विशेषा स्वामिन्यपि अस्वामिनीशीला । तस्या अपश्चिमावस्था वर्तते । ततो मया भणितम् - किं पुनरत्र कारणम् ? । तथा भणितम् - 'मदनविकारः । ततो मया भणितम् केन पुनर्भगवता वीतरागेणेव खण्डितं विनिर्जितसुरासुरस्य रतिमन आनन्दकारिणः पचवाणस्य शासनम् ? । तथा भणितम् न जानामि खण्डितं न खण्डितमिति । एतावान् पुनर्भे संतापः यत्तस्या मनोरथविषयो न ज्ञायते । मया भणितम् -' कथमिव' । तया भणितम् शृणु । प्रवृत्ते मदनमधूत्सवे निर्गतानु नगरचर्चरीषु चर्चरिकामात्र संगतया दृष्टोऽनया-अनुमानतो विजानामि - मूर्तिमानिव कुसुमायुधः कोऽपि युवा । अन्यथा कथमीदृशस्य कन्यारत्नस्यानीदृशे वरेऽभिलाष इति ? । न प्रार्थयते पङ्कजश्रीर्हठवनानि । मुक्ता च तया तस्योपरि स्वहस्तग्रथिता बकुलमालिका, निपतिता तस्येयमपि च कण्ठदेशे मनोरथैः । तत उपरिभूतमवलोक्य स्थापिता च तेनान्यजनसंपातभीरुकतया गृहीत्वा तस्या हृदयमिव कण्ठे । अतिक्रान्तश्च सः । विलासवत्यपि च १ विणिग्गयासु ख। २ ० मीदिसस्स ख । ३ अन्नारिसे अ० ख । ४० मि मालं ख । ५ अइक्कन्तो तमुद्दे साओ ख । ६ तयप्यभिइमेव ख । ७ आचिक्खिउं ख ucation temational For Private & Personal Use Only पञ्चमो भवो ॥३७३॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy