________________
पश्चमा
समराइच
भवो
॥३७२॥
॥३७२॥
गओ अहमिओ अज अणङ्गसुन्दरीगेहं । दिवा मए पवायवयणपङ्कया अणङ्गसुन्दरी, भणिया य । सुन्दरि, कि पुण ते उन्वेय कारणं आचिक्ख, जइ अकहणीयं न होइ । तीए भणियं
कह तंमि अनिव्वरिज्जइ दुक्खं कण्डुज्जुएण हियएण । अदाए पडिबिम्ब जंमि दुक्खं न संकमइ । मए भणियं-मुन्दरि !
विरला जाणन्ति गुणा विरला जपन्ति ललियकन्याई । सामन्नधणा विरला परदुक्खे दुक्खिया विरला ॥ तहावि अस्थि मे तुह मणोरहसंपायणेच्छा । तीए भणियं-जइ एवं, ता सुण । अस्थि महारायध्या विलासबई नाम कम्नया । | सा मे भिन्नदेहा वि अत्ताणनिविसेसा सामिसाली वि असामिसालिसीला । तीए अपच्छिमा अवत्था वट्टइ । तओ मए भणियं । किं भणितं च तेन-मो वयस्य ! परित्यज विषादम् , अङ्गीकुरु प्रमोदम् , संपन्नं ते समाहितमिति । मया भणितम्-'कथमिव' । तेन भणितम्-शृणु।
गतोऽहमितोऽद्य अनङ्गसुन्दरीगेहम । दृष्टा मया म्लानबदनपङ्कजाऽनङ्गसुन्दरी, भणिता च । सुन्दरि ! किं पुनस्ते उद्वेगकारणम् ? आचश्व, यद्यकथनीयं न भवति । तया भणितम्
कथं तस्मिन् कथ्यते दुःख काण्डर्जुकेन हृदयेन । आदर्श प्रतिबिम्बमिव यस्मिन् दुःख न संक्रामति ।। मया भणितम्-सुन्दरि !
विरला जानन्ति गुणान् विरला जल्पन्ति ललितकाव्यानि । श्रामण्यधना विरलाः परदुःखे दुःखिता विरलाः ।। तथाप्यस्ति मे तव मनोरथसंपादनेच्छा । तया भणितम् -यद्या ततः शृणु । अस्ति महाराजदुहिता विलासवती नाम कन्यका । सा * दुःखे निव्वरः । दुःखविषयस्य कर्निव्वरादेशो वा भवति । सिद्ध ८-४-३ ॥ १ कन्दुज्जु० स्व। २ गुणे क-ग। ३ पालति निद्धणा नेहा ख।
Jain Education
anal
For Private & Personal Use Only
I
llinelibrary.org