SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ समराइच कहा ॥३७१॥ माया दूई | अन्नं च अवहिओ विही अवस्सभवियव्वेसुं, घढेइ एस अहिमुहीहूओ नियमेण अन्नदीवगयं पि पाणिणं । करेमि अहं एत्थ कंचि उवायं ति । डिस्सुय मए । कओ तेण विलासवइधाविधूयाए अणङ्गसुन्दरीए सह पसङ्गो | अहिगमणीयपुरिसगुणजोगओ लग्गा या तस्स । अकता hafa दिया । तओ 'न कयमिह किंचि वसुभ्रूहणा, न पहवइ वा से महगोयरो' ति चिन्तयन्तो मयणपरायत्तया ए ओणिज्जं । तत्पुण मुच्छिओ वियं मूढो विय मैत्तो विय मूओ विय भीओ विय गहगहिओ विय वेवमाणहियओ अप्प - raat इन्दिया चिट्ठामि जाव थेववेलाए चेव पहट्टवयणपङ्कओ आगओ वसुभूई । वयणवियारेण लक्खियं मए, जहा कयमणेण पण भविस्स त्ति । भणियं च तेण । भो वयस्स, परिचय विसायं, अङ्गीकरेहि पमोयं, संपन्नं ते समीहियं ति । मए भणियं'कहं विय' । तेण भणियं-सुण । स्नेहवहुमानं बकुलमालिका दूती । अन्यच्च अवहितो विधिरवश्यभवितव्येषु घटयत्येषोऽभिमुखीभूतो नियमेनान्यद्वीपगतमपि प्राणिनम् । करोम्यहमत्र कंचिदुपायमिति । प्रतिश्रुतं मया । कृतस्तेन विलासवतीधात्रीदुहित्राऽनङ्गसुन्दर्या सह प्रसङ्गः । अभिगमनीयपुरुषगुणयोगतो लग्ना च सा तस्य । अतिक्रान्ता कत्यपि दिवसाः । ततो 'न कृतमिह किंचिद् वसुभूतिना, न प्रभवति वा तस्य मतिगोचरः' इति चिन्तयन् मदनपरायत्ततया गतो शयनीयम् । तत्र पुनर्मूच्छित इव मूढ इव मन्त इव मूक इव भीत इव महगृहीत इव वेपमानहृदयोऽप्रभवन् इन्द्रियाणां तिष्ठामि यावत् स्तोकवेलायामेव प्रहृष्टवदनपङ्कज आगतो वसुभूतिः । वदनविकारेण लक्षितं मया, यथा कृतमनेन प्रयोजनं भविष्यतीति । १ कइवयदि ० ख । २ 'विय' पाठस्थाने सर्वत्र 'इव' पाठः कपुस्तके । ३ अयं पाठः कपुस्तके नास्ति । ४ किहुं ग । Jain Education International For Private & Personal Use Only पश्चमो भवो ॥३७१॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy