SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ पश्चमो समराइच. कहा भवो ॥३७०॥ ॥३७०॥ ARCHIROEACCES | विचित्तकीलाहिं । सुन्नहिययत्तणाओ य लक्खिओ मे चित्तमि मयणवियारो वमुभूइणा । 'वित्ते. य कीलावइयरे माहवीलयामण्डवंमि चिट्ठमाणो भणिओ अहं तेण । भो वयस्स, अह 'किं पुण तुमं अज वासरंमिव ससी विच्छाओ दीससि, खणं च झाणगओ विय मुणी सयलचेटुं निरुम्भसि, तओ य लद्धलाहो विय जूयारो परिओसमुबहसि त्ति । तओ मए असमिक्खियकारियाए मयणस्स बीयहिययभूयस्स वि ग्रहमाणेण निययमायारं जंपियं न किंचि लक्खेमि' ति । वसभडणा भणियं 'अहं लक्खेमि'। मए भणियं 'किं तयं । वसुभृणा भणिय-आरोविओ ते बउलमालियानिहेण रायदारियाए गरुयचिन्ताभारो, विद्धो य तीए दिद्विपायच्छ लेण मयणसरधोरणीहिं । तज्जणिओ एस वियारो । अन्नहा कहमयण्डम्मि चेव परिपण्डुरं ते वयणं, अलद्धनिदासुहाई च तारतम्बाई लोयणाई, हिययायासकारिणो दीहदीहा नीसास त्ति । ता मा संतप्प; इच्छइ सा तए सह समागम, पेसिया य तीए सिणेहबहुमाणं बउडानिमित्तं तदेव भवनोद्यानम् । प्रवृत्ताः क्रीडितुं विचित्रक्रीडाभिः । शून्यहृदयत्वाच लक्षितो मे चित्ते मदनविकारो वसुभूतिना । वृत्ते च क्रीडाव्यतिकरे माधवीलतामण्डपे तिष्ठन् भणितोऽहं तेन । भो वयस्य ! अथ किं पुनस्त्वमद्य वासर इव शशी विच्छायो दृश्यसे, क्षणं च ध्यानगत इव मुनिः सकलचेष्टां निरुणत्सि, ततश्च लब्धलाभ इव इतकारः परितोषमुद्वहसीति ? । ततो मयाऽसमीक्षितकारितया मदनस्य द्वितीयहृदयभूतस्यापि गृहता निजमाकारं जल्पितं 'न किंचिद् लक्षयामि' इति । वसुभूतिना भणितम्-'अहं लक्षयामि । मया भणितम्-'किं तद्' । वसुभूतिना भणितम्-आरोपितस्ते बकुलमालिकानिभेन राजदारिकया गुरुकचिन्ताभारः, विद्धश्च तया दृष्टि पातच्छलेन मदनशरधोरणिभिः । तज्जनित एष विकारः । अन्यथा कथमकाण्डे एव परिपाण्डुरं ते वदनम् , अलब्धनिद्रासुखे च तारताने लोचने, हृदयायासकारिणो दीर्घदीर्धा निःश्वासा इति ?। ततो मा संतप्यस्ख, इच्छति सा तया सह समागमम् , प्रेषिता च तया १ वत्त य क । २ सणेह ० क। Jain Education a llonal For Private & Personal Use Only IMEnelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy