________________
S
पश्चमो
कहा
भवो
|॥३६९॥
समराइचपदा पुलइयं मए उवरिहत्तं, दिर्से से वायायणविणिग्गयं वयणकमलं, समुप्पन्नो मे हिययंमि परिओसो, पेच्छमाणीए य निमिया सा
मए सिणेहबहुमाणं कण्ठदेसे । एत्थन्तरंमि परिओसविसायगम्भिणं ईसिविहसियसणाहं नीससियमिमीए । अइक्वन्तो अयं तमुद्देसं देह मेत्तेणं न पुण चित्तेण, पत्तो अणङ्गनन्दणं उजाणं । तत्थ वि य वयंसयाणुरोहेण विचित्तकीलापवत्तो वि देडचेट्टाए तं चेव पयइ
सुन्दरं तीए वयणकमलं चिन्तयन्तो ठिओ कंचि कालं । उचियसमएणं च पविट्ठो तलिति । कयं उचियकरगिज्जं । अइक्वन्तो ॥३६९॥
वासरो, समागया रयणी । संमाणिऊण 'सिरं मे दुक्खेइ' त्ति लहुं चेव विसज्जिया वयंसया । गओ वासभवणं, ठिओ सयणिज्जे। तत्थ य अगाचिक्षणीयं असंभावणीयं अणणुहूयपुव्वं तहाविहं दुक्खाइसयमणुहवन्तस्स खणमेतलद्धनिद्दस्स अइक्वन्ता रयणी। कयं गोसकिच्चं । समागया वसुभूइप्पमुहा वयंसया। विइण्णाई तंबोलाइ । गया अम्हे कीलानिमित्तं तमेव भवणुज्जाणं । पवत्ता कीलिङ लक्षिता च मे द्वितीयहृदयभूतेन वसुभूतिना, निपतिता मे कण्ठदेशभागे। प्रलोकितं मया उपरिभूतम्' (ऊर्ध्वम्) दृष्टं तस्या वातायनविनिर्गतं वदनकमलम्, समुत्पन्नो मे हृदये परितोषः, प्रेक्षमाणायां च स्थापिता सा मया स्नेहबहुमानं कण्ठदेशे। अत्रान्तरे परितोपविषादगर्भितमीपदविहसितसनाथं निःश्वसितमनया। अतिक्रान्तोऽहं तमुद्देश देहमात्रेण न पुनश्चित्तेन, प्राप्तोऽनङ्गानन्दनमुद्यानम् । तत्रापि च वयस्यानुरोधेन विचित्रक्रीडाप्रवृत्तोऽपि देहचेष्टया तदेव प्रकृतिसुन्दरं तस्या वदनकमलं चिन्तयन् स्थितः कश्चित्कालम् । उचितसभयेन च प्रविष्टः तामलिप्तीम् । कृतमुचितकरणीयम् । अतिक्रान्तो वासरः, समागता रजनी । संमान्य 'शिरो मे दुःखयति' इति लघ्वेव विसर्जिता वयस्याः । कृतमुचितकरणीयम् , स्थितः शयनीये। तत्र चानाख्येयमसंभावनी यमननुभूतपूर्व तथाविधं दुःखातिशयमनुभवतः | क्षणमात्रलब्धनिद्रस्यातिक्रान्ता रजनी । कृतं प्रातःकृत्यम् । समागता वसुभूतिप्रमुखा वयस्याः । वितीर्णानि ताम्बूलानि । गता वयं क्री
१ दुक्खति क।
AACARE
URESSES
23 Jain Education International
For Private & Personal use only
www.jainelibrary.org