________________
मगइच्चकहा
पञ्चमो भवो
॥३६८॥
॥३६८॥
CURRICURRUR
इमं पि ते निययं चेत्र रज्ज; ता सुन्दरमणुचिद्वियं, जमिहागओ सि त्ति । पविट्ठो नयरिं, दिनो मे कुमारावासो । अइकन्तेसु कइवयदिणेसु भणाविओ अहं तेण । गेण्हाहि जहिच्छियं जीवणं ति । न पडिवन्नं च तं मए॥
तो तत्थेव चिट्ठमाणस्स आगओ अविवेयग्धवियजणमणाणन्दयारी वसन्तसमओ, वियम्भिो मलयमारुओ, फुल्लियाई काणगुजाणाई, उच्छलिओ परहुयारवो, पयत्ताओ नयरिचचरीओ। एवंविहे य वसन्तसमए नियगेहाओ चेव विसेसुज्जलनेवच्छो वयंसयसमेओ पयट्टो कीलानिमित्तं तामलित्तीतिलयभूयं अणङ्गनन्दणं नाम उज्जाणं । अइयो रायमग्गं, दिट्ठो य वायायणनिविठ्ठाए नयरिसामिणो ईसाणचन्दस्स धृयाए विलासबईए । भवरन्तब्भासओ समुप्पनो से ममोवरि अणुराओ, विमुक्का वायायणासन्नं बच्चम णस्स तीए ममोवरि सहत्थगुत्था बउलमालिया, लक्खिया य मे बिइयहिययभूएण वसु भूइणा, निवडिया मे कण्ठदेसभाए। वृत्तान्तो तन्नगरीस्वामिना इशानचन्द्रेण । निर्गतः (पच्चोणिं दे) सन्मुखम् । बहुमानितोऽहं तेन भणितश्च । वत्स ! इदमपि ते निजकमेव राज्यम् , ततः सुन्दरमनुष्ठितं यदिहागतोऽसीति । प्रविष्टो नगरीम् , दत्तो मे कुमारावासः । अतिक्रान्तेषु कतिपयदिनेषु भणितोऽहं तेन गृहाण यथेप्सितं जीवनमिति । न प्रतिपन्नं च तन्मया । ___ ततस्तत्रैव तिष्ठत आगतोऽविवेकपूर्णजनमनआनन्दकारी वसन्तसमयः, विज़म्भितो मलयमारुतः फुल्लितानि काननोद्यानानि, उच्छलितः परभृतारवः, प्रवृत्ता नगरचर्चयः । एवं विधे च वसन्तसमये निजगेहादेव विशेषोज्ज्वलनेपथ्यो वयस्यसमेतः प्रवृत्तः क्रीडानिमित्तं तामलिप्तीतिलक भूतमनङ्गनन्दनं नामोद्यानम् । अतिगतो राजमार्गम् , दृष्टश्च वातायननिविष्टया नगरीस्वामिन ईशानचन्द्रस्य दुहित्रा विला सवत्या । भवान्तराभ्यासतः समुत्पन्नस्तस्य ममोपर्यनुरागः, विमुक्ता वातायनासन्नं व्रजतस्तया ममोपरि स्वहस्तग्रथिता बकुलमालिका,
१ अग्ववियं-पूर्णम् । २ ० नेवत्थो ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org