SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ समराइचकहा ॥३६७॥ सुपिनियाणं महाविवागं च कम्मपरिणामं । चित्तङ्गयविज्जाहरसमणसमीवंमि निक्खन्तो ॥ किह ? afra भार वा सेयविया नाम नयरी । तत्थ जसवम्मो राया । तस्स पुत्तो सर्णकुमाराभिहाणी अहं । जायमेत्तस्स आइ च मे वच्छरण विज्जाहरनरिन्दत्तणं ति । अइवल्लहो तायस्स कुमारभावे तत्थ चिह्नामि जाव गहिया के तकरा वज्झा निज्जन्ति । दिट्ठाय ते मए वाहियालिं गएणं । भणियं च तेहिं । देव, सरणागया अम्हे, परिचायउ देवो । तओ मोयाविया मए, रुट्ठा नायरया, निवेयमारखिएहि महारायस्स । भणियं च तेणं । जहा कुमारो न याण, तहा गेण्डिऊण ते निवेइऊण नायरयाणं वावाहति । वावाइया य तकरा, विनाओ मए एस वुत्तन्तो । रुट्ठो महारायस्स निग्गओ नयरीओ बला पहाणवरियणस्स, आगओ तामलिर्त्ति । मुणिओ एस वुत्तन्तो नम्यरिसामिणा ईसाणचन्देण । निग्गओ पच्चोणि । बहुमनिओ अहं तेण भणिओ य । वच्छ, श्रुत्वाऽल्पनिवानं महाविपाकं च कर्मपरिणामम् । चित्राङ्गदविद्याधरश्रमणसमीपे निष्क्रान्तः || कथम् ? | अस्ति sea भारते वर्षे datar नाम नगरी । तत्र यशोवर्मा राजा । तस्य पुत्रः सनत्कुमाराभिधानोऽहम् । जातमात्रस्यादिष्टं च मे सांवत्सरिकेन विद्याधरनरेन्द्रत्वमिति । अतिवल्लभस्तातस्य कुमारभावे तत्र तिष्ठामि यावद् गृहीताः केचित् तस्करा वध्या नीयन्ते । दृष्टा ते मयाऽववाहनिकां गतेन । भणितं च तै:-देव शरणागता वयम् परित्रायतां देवः । ततो मोचिता मया । रुष्टा नागरिकाः, निवेदितमारक्षकैर्महाराजस्य । भणितं च तेन यथा कुमारो न जानाति तथा गृहीत्वा तान् निवेद्य नागरिकेभ्यो व्यापादयतेति । व्यापादिar तस्कराः विज्ञातो मचैष वृत्तान्तः । रुष्टो महाराजाय निर्गतो नगर्या बलात् प्रधानपरिजनस्य । आगतस्तामलिप्तीम् । ज्ञात एष Jain Education International For Private & Personal Use Only पश्चमो भवो ॥ ३६७॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy