________________
समराइच्चकहा
।। ३६६॥
Jain Education
नामारिओ ति । तं च दण समुप्पन्नो कुमारस्स संवेगो । चिन्तियं च णेणं । अहो णु खलु ईइसो एस संसारो, जेण एवंविहेहिं पि सुरलोयदुल्लहेडिं अजत्तसंपज्जन्तसयलमणोरहेहिं महापुरिसेहिं परिचत्तो त्ति । ता को पुण एसो, किंवा से परिच्चायविसेसकारणं ति पुच्छामि एयं । गओ तस्स समीवं, बन्दिओ तेण भूयवं सणकुमाराय रिओ सेससाहुको य । धम्मलाहिओ भयत्रया सेससाहूहि य । उवfast गुरुपायमूले । वियरयकरयलञ्जलिउड भणियं च णेणं । भयवं, असारो चेवं एस संसारो कस्स वा सयण्णविन्नाणस्स न निव्वेकारण, तहा वि पाएणं न बज्झ निमित्तमन्तरेण एस संजायइ त्ति । ता आर्चिक्ख भयवं, किं ते विसेसनिव्वेयकारणं, के वा भयवन्तHarच्छामिति । तओ भयवया 'अहो से विवेगो, अहो वयणविन्नासो, अकहिज्जमाणे मा अलोइयं संभावस्स' ति चिन्तिऊण भणियं । सोम, सुण । विसेसकारणं पि न संसारवियारमन्तरेण, तहावि विश्यसंसारसहावस्सवि भवओ कोउयं ति कैलिऊण साहिज्जइत्ति ।
इति । तं च दृष्ट्वा समुत्पन्नः कुमारस्य संवेगः । चिन्तितं च तेन - अहो ! नु खलु ईदृश एष संसारः, येन एवंविधैरपि सुरलोक दुर्लभरयत्न संपद्यमान सकल मनोरथैर्महापुरुषैः परित्यक्त इति । ततः कः पुनरेषः, किं वा तस्य परित्यागविशेषकारणमिति पृच्छाम्येतम् । गतस्तस्य समीपम् । वन्दितस्तेन भगवान् सनत्कुमाराचार्यः शेषसाधवश्च । धर्मलाभितो भगवता शेषसाधुभिश्च । उपविष्टो गुरुपादमूले विनयर चितकरतलाञ्जलिपुटं भणितं च तेन । भगवन् ! असार एवैष संसारः कस्य वा सकर्णविज्ञानस्य न निर्वेद कारणम् ? तथाऽपि प्रायेण न बाह्यनिमित्तमन्तरेण एप संजायते इति । तत आचक्ष्व भगवन्! किं ते विशेषनिर्वेद कारणम्, 'कंवा भगवन्तमवगच्छामीति । ततो भगवता 'अहो तस्य विवेकः, अहो वचनविन्यासः, अकथ्यमाने मा अलौकिकं संभावयिष्यति' इति चिन्तयित्वा भणितम् । सौम्य ! शृणु । विशेषकारणमपि न संसारविचारमन्तरेण, तथाऽपि विदितसंसारस्वभावस्यापि भवतः कौतुकमिति कलयित्वा कथ्यते इति ।
१ आचिक्खउ । २ 'किं वा भयवन्तमणुजाणामि त्ति' इत्यपि पाठः ख । ३ कलिय ख ।
anal
For Private & Personal Use Only
पञ्चमो
भवो
॥ ३६६॥
tinelibrary.org