________________
समराइच
कहा
॥३६५॥
मुरं पविमाणोति । पासिऊण य तं सुहविबुद्धाए सिहो तीए जहाविहिं दइयस्स । हरिसवसुभिन्नपुणं भणिया य तेणं सुन्दरि, सयलसामन्तमियङ्को पुत्ती ते भविस्सर । पडिस्सुयमिमीए । परितुट्टा एसा । तिदग्गसंपायणसहमणुहवन्तीए पत्तो सूइसमओ सुहजोएणंच पसूया एसा । जाओ से दारओ । निवेदओ निव्वुइनामाए रायदारियाए नरवइस्स । कथं जहोचियमणेणं । अइक्कन्तो मासो । पट्टावियं च से नामं दारयस्स जयकुमारो त्ति कहाणयविसेसेण । पत्तो कुमारभावं । गहिओ तेण रायकुमारोचियकलाकला । पुन्वभवभावणाओ य अस्थि से धम्मचरणमि अणुराओ ॥
नया निओ आसवाहणियाए । दिट्ठो य तेण चन्दोदयउज्जाणे अहाकासुर परसे दिणयरो विय दित्तयाए चन्दो विय सोमयाए समुदो विय गम्भीरयाए रयणरासी विय महग्घयाए कुसुमामेलो विय लायण्णयाए सग्गो विय रम्मयाए मोक्खो विय निव्यणिज्जयार सेयवियाहिवस्स जसवम्मणो पुत्ती पडिवनसमणलिङ्गो ससमयगहियसारो अणेयसमणपरियओ सणकुमारो विबुद्धया शिष्टस्तया यथाविधि दयितस्य । हर्षवशोद्भिन्नपुलकेन भणिता च तेन । सुन्दरि ! सकलसामन्तमृगाङ्कः पुत्रस्ते भविष्यति । प्रतिश्रतमनया । परितुषा । त्रिवर्गसंपादनसुखमनुभवन्त्याः प्राप्तः प्रसूतिसमयः । शुभयोगेन च प्रसूतैषा । जातस्तस्था दारकः । निवेदितो निर्वृतिनामया राजदारिकया नरपतये । कृतं यथोचितमनेन । अतिक्रान्तो मासः । प्रतिष्ठापित च तस्य नाम दारकस्य 'जयकुमार' इति कथानकविशेषेण । प्राप्तः कुमारभावम् । गृहीतस्तेन राजकुमारोचितकलाकलापः । पूर्वभवभावनातञ्चास्ति तस्य धर्मचरणेऽनुरागः ।
अन्यदा च निर्गतोऽश्ववाहनिकया । दृष्टस्तेन चन्द्रोदयोद्याने यथाप्रासुके प्रदेशे दिनकर इव दीप्त्या, चन्द्र इव सौम्यतया, समुद्र इव गम्भीरतया, रत्नराशिरिव महार्घतया, कुसुमापीड (काम) इव लावण्यतया (लावण्येन), स्वर्ग इव रम्यतया, मोक्ष इव निर्वचनी यतया श्वेतविकाधिपस्य यशोवर्मणः पुत्रः प्रतिपन्नश्रमणलिङ्गः स्वसमयपरसमयगृहीतसारोऽनेकश्रमणपरिवृतः सनत्कुमारनामाचार्य
હર
Jain Education International
For Private & Personal Use Only
पञ्चमो
भवो
॥३६५॥
www.jainelibrary.org