SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ समराइच कहा ॥३६४॥ गुरुविणउज्जुतो पण वच्छलो सुहाभिगमो । धम्मत्थसाहणरई जीए जणो गुणनिही वसई || ती अखण्डयनिययपरक्कमो सूरतेओ नाम राया । जंमि रणवासरे विसावं संमि वियडकडयंमि । अत्यधराहर सिहरे व्व सूरतेओ पडिप्फलिओ ॥ तस्य सयलन्तेउरप्पाणा रूविव्व कुसुमचावघरिणी लीलावई नाम भारिया । तस्स राइणो इमीए सह विसयसुहमणुहवन्तस्स अइकन्तो कोइ कालो || य इओ सो महासुकप्पवासी देवो अहाउयमणुवालिऊण तओ चुओ समाणो समुत्पन्नो लीलावईए कुच्छिंसि । दिट्ठोय तीए सुमिणमितीए चेव रयणीए पहायसमयमि संपुष्णमण्डलो सयलजणमणाणन्दयारी चन्दिमापसाहियभुवणभवणो मयलछणो वयणेगुरुजनविनयोद्युक्तः प्रणयिजनवत्सलः सुखाभिगम्यः । धर्मार्थसाधनरतिर्यस्यां जनो गुणनिधिर्वसति ॥ तस्यामखण्डितनिजभुजपराक्रमः सूरतेजा नाम राजा । यस्मिन् रणवासरेषु विशालवंशे विकटकटके । अस्तधराधरशिखरे इव सूरतेजः प्रतिफलितम् ॥ तस्य च सकलान्तःपुरप्रधाना रूपिणीव कुसुमचापगृहिणी लीलावती नाम भार्या । तस्य राज्ञोऽनया सह विषयसुखमनुभवतोऽतिक्रान्तः कोऽपि कालः । इतश्च च महाशुकल्पवासी देवो यथायुरनुपाल्य ततश्च्युतः सन् समुत्पन्नो लीलावत्याः कुक्षौ । दृश्च तया स्वप्ने तस्यामेव रजन्यां प्रभातसमये संपूर्णमण्डलः सकलजनमनआनन्दकारी चन्द्रिकाप्रसाधितभुवनभवनो मृगलाञ्छनो वदनेनोदरं प्रविशन्निति । दृष्ट्रा च तं सुख १ अत्थहरा ० क Jain Education International For Private & Personal Use Only पञ्चमो भवो ॥३६४॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy