________________
समराइच
कहा
॥३६४॥
गुरुविणउज्जुतो पण वच्छलो सुहाभिगमो । धम्मत्थसाहणरई जीए जणो गुणनिही वसई || ती अखण्डयनिययपरक्कमो सूरतेओ नाम राया ।
जंमि रणवासरे विसावं संमि वियडकडयंमि । अत्यधराहर सिहरे व्व सूरतेओ पडिप्फलिओ ॥ तस्य सयलन्तेउरप्पाणा रूविव्व कुसुमचावघरिणी लीलावई नाम भारिया । तस्स राइणो इमीए सह विसयसुहमणुहवन्तस्स अइकन्तो कोइ कालो ||
य
इओ सो महासुकप्पवासी देवो अहाउयमणुवालिऊण तओ चुओ समाणो समुत्पन्नो लीलावईए कुच्छिंसि । दिट्ठोय तीए सुमिणमितीए चेव रयणीए पहायसमयमि संपुष्णमण्डलो सयलजणमणाणन्दयारी चन्दिमापसाहियभुवणभवणो मयलछणो वयणेगुरुजनविनयोद्युक्तः प्रणयिजनवत्सलः सुखाभिगम्यः । धर्मार्थसाधनरतिर्यस्यां जनो गुणनिधिर्वसति ॥ तस्यामखण्डितनिजभुजपराक्रमः सूरतेजा नाम राजा ।
यस्मिन् रणवासरेषु विशालवंशे विकटकटके । अस्तधराधरशिखरे इव सूरतेजः प्रतिफलितम् ॥
तस्य च सकलान्तःपुरप्रधाना रूपिणीव कुसुमचापगृहिणी लीलावती नाम भार्या । तस्य राज्ञोऽनया सह विषयसुखमनुभवतोऽतिक्रान्तः कोऽपि कालः ।
इतश्च च महाशुकल्पवासी देवो यथायुरनुपाल्य ततश्च्युतः सन् समुत्पन्नो लीलावत्याः कुक्षौ । दृश्च तया स्वप्ने तस्यामेव रजन्यां प्रभातसमये संपूर्णमण्डलः सकलजनमनआनन्दकारी चन्द्रिकाप्रसाधितभुवनभवनो मृगलाञ्छनो वदनेनोदरं प्रविशन्निति । दृष्ट्रा च तं सुख
१ अत्थहरा ० क
Jain Education International
For Private & Personal Use Only
पञ्चमो भवो
॥३६४॥
www.jainelibrary.org