________________
समराइश्चकहा
॥३६३॥
॥ पञ्चमो भवो ॥
वक्खायं जं भणियं घणघणसिरिमो य एत्थ पइभज्जा । जयविजया य सोयर एतो एयं पवक्खामि || अस्थि इहेव जम्बुद्दीवे दीवे भारहे वासे कायन्दी नाम नयरी । जीए सेमुद्दोदेसा विय पङ्कयगाहाउलाओ फरिहाओ, व्याजणमणो विय परपुरिसालङ्घणिज्जो पांगारो, धरणिहरकन्दराई विय सीहवालयसमद्धा सियाई दुवारतोरणाई, सरयजलहरुक्he far धवलाभो सुन्दरा पासाया । अवि य
farstarsaat जीए पओसंमि कुलबहसस्थो । दूमिज्जइ जालन्तर पेडिएहि मियङ्ककिरणेहिं ॥
व्याख्यातं यद् भणितं धन - धननियौ चात्र पतिभार्ये । जयविजयौ च सहोदरौ इत एतत् प्रवक्ष्यामि ||
अस्ति इव जम्बूद्वीपे द्वीपे भारते वर्षे काकन्दी नाम नगरी । यस्याः समुद्रोद्देशा इव पङ्कजमाहाकुलाः परिखाः पतिव्रताजनमन इव परपुरुषालङ्घनीयः प्राकारः, धरणीधरकन्दराणीव सिंहबालकसमध्यासितानि द्वारतोरणानि, शरज्जलधरोत्करा इव धवलाभोगसुन्दराः प्रासादाः । अपि च-
दिवसप्रियविरह खिन्नो यस्यां प्रदोषे कुलवधूसार्थः । दूयते जालान्तर पतितैर्मृगाङ्गकिरणैः ॥
१ समुददेसा क । २ पयारो क । ३ ० विडिएहि ख ।
Jain Education International
For Private & Personal Use Only
पञ्चमो भवो
॥३६३॥
www.jainelibrary.org