________________
समराइच- कहा
चउत्थो
भवो
॥३६२॥
॥३६२॥
किंचि जंपइ त्ति । आगओ लेहवाहओ, समप्पिो तेण पडिले हो, वाइओ राइणा । लिहियं च तत्थ । अस्थि मे धृया धणसिरी | कुलदूसणा य । तो राइणा चिन्तियं-असंसयं कयमिणमिमीए, अकज्जायरणसीला चेव एसा महापावा । अहो से मूढया, अहो महापावकम्माणुटाणं, अहो कूरहिययया, अहो अणालोइयत्तणं । तहा वि 'अवज्झा इत्थिय' त्ति धाडिया णेण सरजाओ। गच्छमाणी य वासरन्ते तण्हाछुहाभिभूया पसुत्ता गामदेउलसमीवे । डक्का भुयङ्गमेणं । महापरिकिलेसेण विमुक्का जीविएणं । उक्वना य एसा मरिऊण वालुयप्पभाए पुढवीए सत्तसागरोवमट्टिई नारगो ति ॥ याकिनीमहत्तरासू नु-परमगुणानुरागि-परमसत्यप्रिय-भगवत-श्रीहरिभद्रसूरिविरचितायां
_ 'समराइचकहाए' चतुर्थों भवः समाप्तः।। रक्षितैषा, प्रतिदिवसं प्रच्छयति नरपतिः, न च किञ्चिजल्पतीति । आगतो लेखवाहकः, समर्पितम्तेन प्रतिलेखः, वाचितो राज्ञा । लिखितं च तत्र । अस्ति मे दुहिता धनश्रीः कुलदूषणा च । ततो राज्ञा चिन्तितम्-असंशयं कृतमिदमनया, अकार्याचरणशीला एवैषा महापापा । अहो ! अस्या मूढता, अहो महापापकर्मानुष्ठानम् , अहो करहृदयता, अहो अनालोचितत्वम् । तथापि 'अवध्या स्त्री' इति धाटिता तेन स्वराज्याद् । गच्छन्ती च वासरान्ते तृष्णाक्षुदभिभूता प्रसुप्ता ग्रामदेवकुलसमीपे । दष्टा भुजङ्गमेन । महता परिक्लेशेन विमुक्ता जीवितेन । उपपन्ना चैषा मृत्वा वालुकाप्रभायां पृथिव्यां सप्तसागरोपमस्थिति रक इति ।
इति श्रीयाकिनीमहत्तरासूनु-परमगुणानुरागि-परमसत्यप्रिय श्रीहरिभद्राचार्यविरचितायां
समरादित्यकथायां संस्कृतानुवादे चतुर्थभवग्रहण समाप्तम् । १ महया परि० क।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org