________________
समराइच
चउत्थो
कहा
भवो
॥३६१॥
PRESENTER
चेव घेप्पिस्सामि' ति चिन्तिऊण अप्पविसिऊण नियगेहं दुवारओ चेव पलाणो नन्दओ।नीया य एसा नरवइसमीवं । साहिओ वुत्तन्तो नरवइस्स । पुलइया णेणं, चिन्तियं च । हन्त कहमेयाए आगिईर इमं ईदिसं निसंसकम्मं भविस्सइ ?। पुच्छिया य णेणं ।। अह किंनिमित्तं तुमं चण्डियाययणं गया आसि? । तओ य तं वयणं सोऊण संखुद्धत्तणेणं न जंपियमिमीए । समुप्पन्ना सङ्का राइणो । थेववेलाए पुणो वि पुच्छिया । कओ तुम कस्स वा धूय त्ति ? । तओ साहियमिमीए । सुसम्मनयराओ, अहं पुण्णभहस्स धूया, समुद्ददत्तस्स घरिणी धणसिरी नाम । गवेसाविओ से भत्ता, नोवलद्धो य । तओ अच्चन्तसुद्धसहावयाए जहाठियं पयापरिवोलणसद्दमुव्वहन्तेणं 'कयाइ न तरह रायपुरओ साहिउँ पओयणं, ता वीसत्था साहिस्सइ'त्ति कुलप्पवाहपरियाणणनिमित्तं पेसिओ राइणा पुण्णभदमन्तरेण एयवइयरपडिबद्धलेहसणाहो लेहवाहओ । रक्खाविया एसा, पइदियह पुच्छावए नरवई, न य कथमन्यथा एवंविधभयमिति । निर्भसितैषा । मिलितो जनवजः। एतं च व्यतिकरमाकर्ण्य जनत्रजसकाशात् माऽहं च एवमेव ग्रहीष्ये' इति चिन्तयित्वाऽप्रविश्य निजगेहं द्वारत एव पलायितो नन्दनः । नीता चैषा नरपतिसमीपम् । कथितो वृत्तान्तो नरपतये । दृष्टा तेन, चिन्तितं च । हन्त कथमेतया:ऽत्या इदमीदृशं नृशंसकर्म भविष्यति ? पृष्टा च तेन-अथ फिनिमित्त त्वं चण्डिकायतनं गताऽऽसीः । ततश्च तद् वचनं श्रुत्वा संक्षुब्धत्वेन न जल्पितमनया । समुत्पन्ना शङ्का राज्ञः । स्तोकवेलायां पुनरपि पृष्टा-कुतस्त्वं कस्य वा दुहितेति ? । ततः कथितमनया-सुशर्मनगरात् , 'अहं पूर्णभद्रस्य दुहिता, समुद्रदत्तस्य गृहिणी धनश्री म | गवेषितस्तस्य भर्ता, नोपलब्धश्च । ततोऽत्यन्तशुद्धस्वभावतया यथास्थितं प्रजापालनशब्दमुद्बहता 'कदाचिद् न शक्यते राजपुरतः कथयितुं प्रयोजनम् , ततो विश्वस्ता कथयिष्यति' इति कुलप्रवाहपरिज्ञाननिमित्तं प्रेषितो राज्ञा पूर्णभद्रमन्तरेण (समीपे) एतद्व्यतिकरप्रतिबद्धलेखसनाथो लेखवाहकः ।
RECRUICE
सम०३१
Jain Education Heational
For Private & Personal Use Only
jainelibrary.org